SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे सऊणकोडिपयं णाणपवाद अणेयणाणाणं । जाणामेयपरूवणपरं णमंसामि भावजुदो ॥ ७७॥ रूपोनकोटिपदं शानकादं अ५. जान्हं । नानाभेदप्ररूपणपरं नमामि भावयुक्तः ॥ पयाणि ९९९९९९९। हदि णाणपवादं गर्द-इति ज्ञानप्रसादं गतं । सच्चपचादं छह वाग्गुत्तिं चावि वयणसक्कारो। वयणपओगं बारहमासा खलु वक्कबहुमेये ॥ ७८ ॥ सत्यप्रवादं षष्ट वाग्गुप्तिश्चापि वचनसंस्कारः । वचनप्रयोगो द्वादशभाषाः खल्ल वक्तृबहुभेदाः ।। बहुविहामिसामिहाणं दसविहसचं मया परूवेदि । जीवाण बोहणत्थं पथाणि छसुत्तरा कोडी ॥७९॥ बहुविधमृषामिधानं दशविधसत्यं मया प्ररूप्यते । जीवानां बोधनार्थ पदानि षडुत्तग़ कोटिः ॥ तंजहा । असञ्चणिवत्ती मोणं वा वारगुत्ती, वयणसरकारकारणाई उरकंठसिरजिम्मामूलदंतणासिकातालुओढणामाणि अट्ठाणाणि, पिट्टदाईसिपिदाविधिवदाईसिविविददासंविधिदरूवा पंचपयत्ता वयणसरकारकारणाणि, सिद्दुहरूवो वयणपओगो तल्लक्षणसत्थं सक्कायाइवायरणं । यारह भासा-हणमणेण कियमिदि अणट्ठकदणमभक्खाणं पाम १ परोप्परविरोहहेदु कलहवाया २ पिढ्दो दोससूयणं पेसुण्णवाया ३ धम्मत्थकाममोक्खाऽसंबद्धवयमसंबद्धालाओ ४ दियविसयेसु रइउप्पाडया बाया रविवाया ५ तेसु अरदिउत्पादिया वाया अरदिवाया ६ परिगहानणसंरक्षणाइआसत्ति. हेदु वयणमुचाहिवयणं ७ चचहारे चंचणाहेदु वयणं णियद्धिबयणं ८ तवणाणादिसु अवणियत्रयणमवणविषयणं ९थेयहेदुघयणं मूसा.
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy