SearchBrowseAboutContactDonate
Page Preview
Page 316
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती | नानाभेदं प्रथमं एकविकल्पस्तु द्वितीयोऽवधिः खलु ? | परमावधिः सर्वावधिः चरमशरीरिणः विरतस्य ॥ अणुगाभी देसादिसु तमणणुगामी य हीयमाणो वि । विदित छमे ॥७३॥ अनुगामी देशादिषु तेष्वननुगामी च हीयमानोऽपि । वर्धमानोऽपि अवस्थितोऽनवस्थितो भवन्ति षड्भेदाः ॥ इदि ओहिणाणं इत्यवधिज्ञानं । मणपज्जयं तु दुविहं रिजुमदि पढमं तु तत्थ विउलमदी । संजमजुत्तस्स हवे जं जाणइ तं खु णरलोए || ७४॥ मन:पर्ययस्तु द्विविध ऋजुमतिः प्रथमस्तु तत्र विपुलमतिः । संयमयुक्तस्य भवेत् यज्जानाति तत् खलु नरलोके ॥ इदि मणपज्जयं - इति मन:पर्ययः । सव्वावरणविमुक्कं लोयालोयप्पयासगं णिचं | इंदियकमपरिमुकं केवलणाणं णिरावाहं ॥ ७५ ॥ सर्वावरणविमुक्तं लोकालोकप्रकाशकं नित्यं । इन्द्रियक्रमपरिमुक्तं केवलज्ञानं निराबाधं ॥ इदि केवलणाणं - इति केवलज्ञानं । २९१ कुमदि कुसुदं विभंगं अण्णाणतिथं वि मिच्छअणपुत्रं । सचादिभावमुकं भवहेदु सम्मभावचुदं ॥ ७६ ॥ कुमतिः कुश्रुतं विभंग अज्ञानत्रयमपि मिध्यानपूर्व । सत्यादिभावविमुक्तं भवहेतुः सम्यक्त्वभावच्युतं ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy