________________
अंगपण्णत्ती |
नानाभेदं प्रथमं एकविकल्पस्तु द्वितीयोऽवधिः खलु ? | परमावधिः सर्वावधिः चरमशरीरिणः विरतस्य ॥ अणुगाभी देसादिसु तमणणुगामी य हीयमाणो वि । विदित छमे ॥७३॥
अनुगामी देशादिषु तेष्वननुगामी च हीयमानोऽपि । वर्धमानोऽपि अवस्थितोऽनवस्थितो भवन्ति षड्भेदाः ॥ इदि ओहिणाणं इत्यवधिज्ञानं ।
मणपज्जयं तु दुविहं रिजुमदि पढमं तु तत्थ विउलमदी । संजमजुत्तस्स हवे जं जाणइ तं खु णरलोए || ७४॥
मन:पर्ययस्तु द्विविध ऋजुमतिः प्रथमस्तु तत्र विपुलमतिः । संयमयुक्तस्य भवेत् यज्जानाति तत् खलु नरलोके ॥ इदि मणपज्जयं - इति मन:पर्ययः ।
सव्वावरणविमुक्कं लोयालोयप्पयासगं णिचं | इंदियकमपरिमुकं केवलणाणं णिरावाहं ॥ ७५ ॥ सर्वावरणविमुक्तं लोकालोकप्रकाशकं नित्यं । इन्द्रियक्रमपरिमुक्तं केवलज्ञानं निराबाधं ॥
इदि केवलणाणं - इति केवलज्ञानं ।
२९१
कुमदि कुसुदं विभंगं अण्णाणतिथं वि मिच्छअणपुत्रं । सचादिभावमुकं भवहेदु सम्मभावचुदं ॥ ७६ ॥
कुमतिः कुश्रुतं विभंग अज्ञानत्रयमपि मिध्यानपूर्व । सत्यादिभावविमुक्तं भवहेतुः सम्यक्त्वभावच्युतं ॥