________________
सिद्धान्तसारादिसंग्रहे
वीसविहं तं तेसिं आवरणविभेयतो हि पियमेण । सुमणिगोदस्स हवे अपुणस्स पदमसमयहि || ६७ ॥ वह नसे |
विशतिविधं तत्तेषां
२९०
सूक्ष्मनिगोदस्य भवेत् अपूर्णस्य प्रथमसमये || लक्खरपज्जायं णिच्चुग्धाडं लहुं णिरावरणं । उवरुवरिवडि जुनं वीसवियष्पं हु सुदणाणं ॥ ६८ ॥
लब्ध्यश्चरपर्यार्थं नित्योद्वाटं लघु निरावरणं । उपर्युपरिवृद्धियुक्तं विंशतिविकल्पं हि श्रुतज्ञानं ॥ हृदि सुदाणं - इति श्रुतज्ञानं ।
भवगुणपचयविहियं ओहीणाणं तु अवहिगं समये । सीमाणाणं रूवीपदत्थसंघादपच्चसं ॥ ६९ ॥
भवगुणप्रत्ययाविहितं अवधिज्ञानं तु अवधिगं समये । सीमाज्ञानं रूपिपदार्थ संघात प्रत्यक्षं ॥ देसोही परमोही सवोही होदि तत्थ तिविहं तु | गुणपचयगो णियमा देसोही परतिरक्खाणं ॥ ७० ॥
देशावधिः परमावविः सर्वावधिर्भवति तत्र त्रिविवस्तु । गुणप्रत्ययको नियमात् देशावधिः नरतिरथां || अवरं देसोहिस्स व परतिरिए हवदि संजदह्नि वरं । भवपचयगो ओही सुरणिरयाणं च तित्थाणं ॥ ७१ ॥
अरं देशावधेश्व नरतिर्यक्षु भवति संयते वरं । भवप्रत्यहकोऽवधिः सुरनारकाणां च तीर्थकराणां ॥ गाणाभेयं पढमं एयवियप्पं तु विदियमोही खु । परमोही सन्चोदी चरमसरीरिस्त विरदस्त ॥७२॥