SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती । विषयाणां विषयिणां संयोगे दर्शनं, विकल्पयत् । अज्ञानं ततो विशेषाकांक्षा भवेदीहा || ततो सुणिष्णओ खलु होदि अबाओ दु वत्धुजादस्स | कालंतरे वि णिणिदसमरणहेऊ तुरीयं तु ।। ६२ ।। ततः सुनिर्णयः खलु भवति भवायस्तु वस्तुजातस्य । कालान्तरेऽपि निर्णीतस्मरणहेतुस्तुर्ये तु ॥ इंदिय अदित्थं वैजण अत्थादवग्गहो दुविहो । चक्स्स्स माणसस्स य पढमों ण वञ्वम्गहो कमसो ॥ ६३ ॥ इन्द्रियानिन्द्रियोत्थं व्यञ्जनार्थाभ्यामत्रग्रहो द्विविधः । चक्षुपः मनसश्च प्रथमो न चावग्रहः क्रमशः || बहु बहुविहं च खिष्पाणिस्सिदणुत्तं धुवं च इदरं च । पडि एक्केके जादे तिसयं छत्तीसभेयं च ॥ ६४ ॥ बहु बहुविधं च क्षिप्रं अनिसृतं अनुक्तं ध्रुवं इतरच | प्रति एकैकस्मिन् जाते त्रिशतं परिशद्भेदं च ॥ मदिणाण मतिज्ञानम् । सुदणाणं अत्यादी अत्यंतर गणमेव मदिपुव्वं । दव्वसुदं भावसुदं पियमेणिह सद्दजं पमुहं ॥ ६५ ॥ श्रुतज्ञानमर्थात् अर्थान्तरग्रहणमेव मतिपूर्वे । द्रव्यश्रुतं भावश्रुतं नियमेनेह शब्दजं प्रमुख || पजायक्खरपदसंघायं पडिवत्तियागियोगं च । पाहुड पाहुडपाहुड वत्थू पुत्रं समासेहिं ॥ ६६ ॥ पर्यायाक्षरपद संघानं प्रतिपत्ति अनुयोगं च | प्राभृतं प्रामृतप्राभृतं वस्तु पूर्वं समासैः ॥ १९ २८९
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy