SearchBrowseAboutContactDonate
Page Preview
Page 313
Loading...
Download File
Download File
Page Text
________________ २८८ सिद्धान्तसारादिसंग्रहे- विहिणिसंहावतब्वभंगाणं पतेयदुसंजोयतिसंजोयजाद ।णं तिणितिष्णि एगसंभोयाणं मेलणं सतभंगी पण्डवला एकम्मि चत्धुम्मि विरोहेण सचति णाणाणयमुखगोणभावेण जं प्ररुवेदि । विधिनिषेधावक्तव्य भंगानां प्रत्येकद्विसंयोगत्रिसंयोगजातानां त्रित्र्येकर्सख्यानां मेलनं सप्तभंगी प्रश्नवशात् एकस्मिन् वस्तुनि अविरोधेन संमती नानानय मुख्यगौणभावेन यत्प्ररूपयति । तत्थापयाणि ब्रहेण य णचंते सद्विलक्खमाणाणि 1 णाणाणर्याणि रूवणपराणि सत्तस्स भंगल्स || ५७ ॥ तत्र पदानि बुवैव ज्ञायन्ते पष्टिलक्षमानानि । नानानयनिरुपणपराणि सप्तानां भंगानां ॥ पर्याणि ६०००००० | इदि अस्थिणस्थिपवाद गर्द-इत्यस्ति नास्तिप्रवादपूर्वं गतं । गाणपवादपुच्वं मदिमुदओही सुणाणणाणाणं । मणपज्जयस्स भेयं केवलणाणस्य रूवं च ॥ ५९ ॥ ज्ञानप्रवादपूर्वं मतिश्रुतावधिज्ञानाज्ञानानां । मन:पर्ययस्य भेदान् केवलज्ञानस्य रूपं च || कहदि ह पयप्पमार्ण कोडी रूऊणगा हि मदिणाणं । हु अब गईहावायाधारणगा होंति तन्भेया ॥ ६० ॥ कथयति पदप्रमाणं कोटि रूपोनां हि मतिज्ञानं । अहावावधारणा भवन्ति तद्भेदाः || विसयाणं बिसईणं संजोगे दंसणं वियप्पवदं । अवगहणाणं तत्तो विसेसकखा हवे ईहा ॥ ६१ ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy