________________
२८८
सिद्धान्तसारादिसंग्रहे-
विहिणिसंहावतब्वभंगाणं पतेयदुसंजोयतिसंजोयजाद ।णं तिणितिष्णि एगसंभोयाणं मेलणं सतभंगी पण्डवला एकम्मि चत्धुम्मि विरोहेण सचति णाणाणयमुखगोणभावेण जं प्ररुवेदि ।
विधिनिषेधावक्तव्य भंगानां प्रत्येकद्विसंयोगत्रिसंयोगजातानां त्रित्र्येकर्सख्यानां मेलनं सप्तभंगी प्रश्नवशात् एकस्मिन् वस्तुनि अविरोधेन संमती नानानय मुख्यगौणभावेन यत्प्ररूपयति ।
तत्थापयाणि ब्रहेण य णचंते सद्विलक्खमाणाणि 1 णाणाणर्याणि रूवणपराणि सत्तस्स भंगल्स || ५७ ॥ तत्र पदानि बुवैव ज्ञायन्ते पष्टिलक्षमानानि । नानानयनिरुपणपराणि सप्तानां भंगानां ॥ पर्याणि ६०००००० |
इदि अस्थिणस्थिपवाद गर्द-इत्यस्ति नास्तिप्रवादपूर्वं गतं ।
गाणपवादपुच्वं मदिमुदओही सुणाणणाणाणं । मणपज्जयस्स भेयं केवलणाणस्य रूवं च ॥ ५९ ॥ ज्ञानप्रवादपूर्वं मतिश्रुतावधिज्ञानाज्ञानानां ।
मन:पर्ययस्य भेदान् केवलज्ञानस्य रूपं च ||
कहदि ह पयप्पमार्ण कोडी रूऊणगा हि मदिणाणं । हु अब गईहावायाधारणगा होंति तन्भेया ॥ ६० ॥ कथयति पदप्रमाणं कोटि रूपोनां हि मतिज्ञानं । अहावावधारणा भवन्ति तद्भेदाः ||
विसयाणं बिसईणं संजोगे दंसणं वियप्पवदं । अवगहणाणं तत्तो विसेसकखा हवे ईहा ॥ ६१ ॥