________________
अंगपण्णत्ती।
२८७
-
-
स्यादस्तिनास्तिप्रमुखास्तेषां इह रूपणं प्रबाद इति ।
अस्ति....................अस्तिनास्तिप्रवादपूर्व च ।। णियदबखेत्तकालभावे सिय अस्थि वत्थुणिवहं च । परदध्वखेतकाले भावे सिय णस्थि आसित्ता ॥५३॥ निनामाक्षेत्रकालगवान स्मदरिमानुनिलईन ।
परद्रव्यक्षेत्रकालभावान् स्यान्नास्ति आश्रित्य ॥ सियअस्थिणस्थि कमसो सपरदन्वादिचउजुदं जुगवं । सियवसव्वं सेयरदवं खेतं च भावे च ॥५४॥
स्यादस्तिनास्ति क्रमश: स्वपरद्रव्यादिचतुर्युतं युगपत् ।
स्यादवक्तव्यं स्वपरदन्यं क्षेत्रं च भावं च ॥ सियःआसिदण अस्थि चावत्तव्वं सदव्वदो जुगवं । सपरदब्बादीदो सिय णस्थि अव्यवमिदि जाणे ॥५५॥
स्वादाश्रित्य अस्ति चावक्तव्यं स्वद्रव्यतो युगपत् ।
स्वपरद्रव्यादितः, स्यान्नास्ति अवक्तव्यमिति जानीहि ।। परदव्यखेत्तकालं भावं पडिचज जुगत्र दव्वादो। सिय अस्थि णस्थि अवरं कमेण णेयं च सपरं च ॥५६॥
परद्रव्यक्षेत्रकालान भावं प्रतिपय युगपत् द्रव्यतः ।
स्यादस्ति नास्ति अपरं क्रमेण ज्ञेयं च स्वपरं च ।। दवं खेतं कालं भावं जुगवं समासिद्णा व । एवं णिच्चादीणं धम्माणं सत्तभंगविही ।। ५७ ॥ द्रव्यं क्षेत्र कालं भाचे युगपत् समाश्रित्य च । एवं नित्यादीनां धर्माणां सप्तभंगविधिः ।।
१ अप्रेण सह संबन्धः ।