SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे annapuraamparwahamaramanuman apprunmarrrrrrrrrrramanand अण्णेसि वस्थूणं पाहुडयस्सावणुयोगयाणं च । णामाणं उवएसो कालविसेसेण अहो हु॥४८॥ अन्येषां वस्तूनां प्राभतस्यानुयोगानां च । नाम्नामुपदेशः कालविशेषेण नष्टो हि ।। पयाणि ९६००००० । क्षग्मायणीयपुर्व गदं-अप्रायणीयपूर्व गतं । चिजाणुवादपुवं वजं जीवादिवत्थुसाभत्थं । अणुवादो अणुवण्याणमिह जाम हवेत्ति पाणमा ४० बीर्यानुवादपूर्व वीर्य जीवादिवस्तुसामर्थ्य । अनुवादोऽनुवर्णमिह तस्य भवेदिति ननम्यत ।। तं वण्णदि अप्पनलं परविज उयविजमावि णिचं । खेत्तरलं कालवलं भावबलं तवरलं पुणं ।।५०॥ तद्वर्णयति आत्मबलं परवीर्य उभयवीर्यमपि नित्यं । क्षेत्रबले कालबलं भावबलं तपोवलं पूर्णे | दव्बवलं गुणपज्जयविज विज्जाबलं च सव्वबलं । सत्तरिलक्खपयेहिं पुण्णं पुवं तदीयं खु ॥५१॥ द्रव्यबलं गुणपर्ययचीय विद्यायलं च सर्वबलं । सप्ततिलक्षपदैः पूर्ण पूर्व तृतीय खल्लु ॥ पयाणि ७००००००। इदि विजाणुवादपुव्व चदं-इति वायांनुवादपूर्व गते । सियअस्थिणस्थिपमुहा तेसिं इह स्वर्ण पवादोत्ति । अस्थि यदो तो वम्मा अत्थिणस्थिपवादपुव्वं च ॥५२॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy