________________
सिद्धान्तसारादिसंग्रहे
annapuraamparwahamaramanuman
apprunmarrrrrrrrrrramanand
अण्णेसि वस्थूणं पाहुडयस्सावणुयोगयाणं च । णामाणं उवएसो कालविसेसेण अहो हु॥४८॥
अन्येषां वस्तूनां प्राभतस्यानुयोगानां च । नाम्नामुपदेशः कालविशेषेण नष्टो हि ।। पयाणि ९६००००० ।
क्षग्मायणीयपुर्व गदं-अप्रायणीयपूर्व गतं ।
चिजाणुवादपुवं वजं जीवादिवत्थुसाभत्थं । अणुवादो अणुवण्याणमिह जाम हवेत्ति पाणमा ४० बीर्यानुवादपूर्व वीर्य जीवादिवस्तुसामर्थ्य ।
अनुवादोऽनुवर्णमिह तस्य भवेदिति ननम्यत ।। तं वण्णदि अप्पनलं परविज उयविजमावि णिचं । खेत्तरलं कालवलं भावबलं तवरलं पुणं ।।५०॥ तद्वर्णयति आत्मबलं परवीर्य उभयवीर्यमपि नित्यं ।
क्षेत्रबले कालबलं भावबलं तपोवलं पूर्णे | दव्बवलं गुणपज्जयविज विज्जाबलं च सव्वबलं । सत्तरिलक्खपयेहिं पुण्णं पुवं तदीयं खु ॥५१॥
द्रव्यबलं गुणपर्ययचीय विद्यायलं च सर्वबलं ।
सप्ततिलक्षपदैः पूर्ण पूर्व तृतीय खल्लु ॥ पयाणि ७००००००।
इदि विजाणुवादपुव्व चदं-इति वायांनुवादपूर्व गते ।
सियअस्थिणस्थिपमुहा तेसिं इह स्वर्ण पवादोत्ति । अस्थि यदो तो वम्मा अत्थिणस्थिपवादपुव्वं च ॥५२॥