________________
अंगपण्णत्ती 1
२८५
murarwareneummmmmmmmmmmmunirnar-~~-~
पुव्वंतं अवरंत धुवाधुवनवणलद्धिणामाणि | अद्धव संपण हि च अत्थं भोमावयज्जं च ॥४२॥ पूर्वान्तं अवरात धुवाध्रुवच्यवन लब्धिनामानि ।
.......................... || सव्वस्थकप्पणीयं णाणमदीदं अणागदं कालं । सिद्धिभुवज्ज वंदे चउदबत्थूणि विदियस्स ।। ४३॥
सर्वार्थकल्पनीयं ज्ञानमतीतं मनागत कालः । सिद्धि प्राप्तं बन्दे चतुर्दश वस्तूनि द्वितियस्य ।। पंचमवत्थुचउत्थपाहड़यस्साणुयोगणामाणि | कियवेयणे तहेव फसण कम्मपयडिकं तह ॥४४ ॥
पंचमवस्तुचतुर्थप्राभतस्यानुयोगनामानि ।
......"तथैव स्पर्शनं कर्म प्रकृति तथा ॥ वंधणणिबंधणपाकमाणुकममहन्भुदयमोक्खा । सकम लेस्सा च तहा लेस्साए कम्म परिणामा ॥४५॥ बंधननिबंधनोपक्रमानुपक्रमाभ्युदय मोक्षाः ।
सेकम: लेश्या च तथा लेश्यायाः कर्म परिणामाः || सादमसादं दि (वि) ग्य हस्सं भवं धारणीयसणं च । पुरुपोग्गलप्पणाम णिहत्तअहिहत्तणामाणि ॥४६ ।।
सातमसातं विघ्नं हास्यं भर्य धारणीयसंई च ।
पुरुपुद्गलप्रमाणं निधन्यनिवत्यनामानि ॥ गणकाचिदमणकाचिदमहकम्महिदिपच्छिमखंधा । अप्पबहुत्तं च तहा तद्दाराणं च चउवीसं ॥४७॥ सकाचितानकाचितमथकर्मस्थितिपश्चिमस्कन्धाः । अल्पबढत्वं च तथा तवाराणां च चतुर्विंशतिः ।।