SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती 1 २८५ murarwareneummmmmmmmmmmmunirnar-~~-~ पुव्वंतं अवरंत धुवाधुवनवणलद्धिणामाणि | अद्धव संपण हि च अत्थं भोमावयज्जं च ॥४२॥ पूर्वान्तं अवरात धुवाध्रुवच्यवन लब्धिनामानि । .......................... || सव्वस्थकप्पणीयं णाणमदीदं अणागदं कालं । सिद्धिभुवज्ज वंदे चउदबत्थूणि विदियस्स ।। ४३॥ सर्वार्थकल्पनीयं ज्ञानमतीतं मनागत कालः । सिद्धि प्राप्तं बन्दे चतुर्दश वस्तूनि द्वितियस्य ।। पंचमवत्थुचउत्थपाहड़यस्साणुयोगणामाणि | कियवेयणे तहेव फसण कम्मपयडिकं तह ॥४४ ॥ पंचमवस्तुचतुर्थप्राभतस्यानुयोगनामानि । ......"तथैव स्पर्शनं कर्म प्रकृति तथा ॥ वंधणणिबंधणपाकमाणुकममहन्भुदयमोक्खा । सकम लेस्सा च तहा लेस्साए कम्म परिणामा ॥४५॥ बंधननिबंधनोपक्रमानुपक्रमाभ्युदय मोक्षाः । सेकम: लेश्या च तथा लेश्यायाः कर्म परिणामाः || सादमसादं दि (वि) ग्य हस्सं भवं धारणीयसणं च । पुरुपोग्गलप्पणाम णिहत्तअहिहत्तणामाणि ॥४६ ।। सातमसातं विघ्नं हास्यं भर्य धारणीयसंई च । पुरुपुद्गलप्रमाणं निधन्यनिवत्यनामानि ॥ गणकाचिदमणकाचिदमहकम्महिदिपच्छिमखंधा । अप्पबहुत्तं च तहा तद्दाराणं च चउवीसं ॥४७॥ सकाचितानकाचितमथकर्मस्थितिपश्चिमस्कन्धाः । अल्पबढत्वं च तथा तवाराणां च चतुर्विंशतिः ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy