________________
२८४
सिद्धान्तसारादिसंग्रहे
पयाणि १००००००० । तै जहादवाणं णाणाणयुवण्णयगोयरकमजोगवजसंभाविदुष्पादन्ययधुव्वाणि तियालगोयरा व धम्मा वंति। तप्परिगद दव्यमावेणघहा। उप्पण्णमुपजमाणमुपस्समाणं, णटुंणस्तमाणं, शंखमाण, ठिदं तिठमाणं विरासगिविणवण मासुम्यमादीन पाप णयविहत्तणसंभयादो पयासीदिवियपधम्मपरिणददव्यधण्णणं यं करेदि तमुपादयुध्वं ।
द्रव्याणां नानानयोपनयगोचरक्रमयोगपद्मसंभयितोत्पादव्ययत्रौव्याणि त्रिकालगोचरा नवधर्मा भवन्ति । तत्परिणतं द्रव्यमपि नवधा । उत्पन्न उत्पद्यमानं उत्पत्स्यमानं, नाटं नश्यत् नश्यत् , स्थितं निष्टत् स्थास्यत् इति नवामां तेषां धर्माणां उत्पन्नादीनां प्रत्येक नवविधत्वसंभवात् एकाशीतिविकल्पधर्मपरिणतद्रव्यवर्णनं यत्करोति तदुत्पादपूर्वम् ।। अगस्स वत्थुणो पि हि पहाणभूदस्स गाणमगणतं । सुअग्मायणीयाच्वं अग्गायणसंभवं विदियं ॥३९॥ :
अग्रस्य वस्तुनोऽपि हि प्रधानभूतस्य ज्ञानं अयनं । स्वप्रायणीयपूर्व अग्रायणसंभवं द्वितीयं ॥ सत्तभास)यसुणयदुणयपंचत्थिसुकायछक्कदव्याण । तच्चाणं सत्तण्ह वण्णदि तं अस्थणियराणं ॥४०॥
सप्तशतसुनयदुर्णयपचास्तिकायपद्रष्याणां । नत्वानां सप्तानां वर्णयति तदर्थनिकरणां || मेए लक्खणणियरे छष्णवदीलक्खपयपमाणमिणं । बैंति जिणा तवत्थःणंणमह जरा सुभावेण || ४१ ॥
भेदान् लक्षणनिकरान, षण्णवतिलक्षपदप्रमाणमिदं । जानन्ति जिनाः तत्वार्थ नन्नम्यत नराः 1 सुभावेन ।।