________________
Aushadhi--
अंगपण्णत्ती ।
२८३ बयणवहा जावदिया गयवादा होति चेव तावदिया । णयवादा जावदिया तावदिया होंति परसमया ॥ ३४ ॥ वचनपथा यावन्तो नयवादा भवन्ति चैव तावन्तः । नयवादा यावन्तो तावन्तो भवन्ति परसमयाः ॥
ददि मुत्तं गदं-इति सूत्रं गतं ।
पढम मिच्छादिहि अन्वदिकं आसिदूण पडिवजं । अणुयोगो अहियारो वुत्तो पढमाणुयोगो सो ॥३५॥ प्रथमं मिथ्याष्टिं अव्युत्पने आश्रित्य प्रतिपाद्यं ।
अनुयोगोऽधिकार उत्तः प्रथमानुयोगः सः ।। चउवीस तित्थयरा बहणो ? बारह छखंडभरहस्स। णवबलदेवा किण्हा णव पडिसत्तू पुराणाई ॥३६ ।।
चतुर्विंशतिस्तीर्थकरान् जयिनो द्वादश 'पर्खडभरतस्य ।
नव बलदेवान् कृष्णान् नव प्रतिशत्रून् पुराणानि ।। तेसिं वणति पिया माई णयराणि चिण्ह पुधभवे । पंचसहस्सपयाणि य जत्थ हु सो होदि अहियारो ॥३७॥
तेषां वर्णयन्ति पितृन् मातृ: नगराणि चिह्नानि पूर्वभवान् । पंचसहस्रपदानि च यत्र हि स भवति अधिकारः ॥ पयाणि ५०००। कोडिपयं उप्पादं पुव्वं जीवादिदव्वणियरस्स । उप्पादन्वयधुवादणेयधम्माण पूरणयं ॥३८॥
कोटिपदं उत्पाद पूर्व जीवादिद्रव्यनिकरस्य । उत्पादत्र्ययधौल्याद्यनेक धर्माणां पूरणकं ॥