SearchBrowseAboutContactDonate
Page Preview
Page 307
Loading...
Download File
Download File
Page Text
________________ २८२ सिद्धान्तसारादिसंग्रहेपउरसेण विणा णस्थि थणक्खीराइसेवणं । आलसडो णिरुस्साहो फलं किंचिं ण भुंजई ॥३०॥ पौरुषेण विना नास्ति स्तनक्षीरादिसेवनं । आलस्याढयो निरुत्साहः फलं किंचिन्न भुक्ते ॥ पुरिसवादी-पौरुषवादः । दइवा सिज्झदि अत्थो पोरिस णिप्फलं हवे । एसो सालसमुत्तुंगो कण्णो हम्मइ संगरे ।। ३१ ॥ दैवात् सिद्धयति अर्थः पौरुपं निष्फलं भवेत् । एष सालसमुत्तुगः कर्णः हन्यते संगरे ।। दइववादो-दैववादः । एक्कण चक्केण रहो , यादि संजोगमेवेति वदति तण्णा । अंधो य पंग य वर्ण पविहा ते संपजुत्ताणयरं पविहा॥३२॥ एकेन चक्रेण रथो न याति संयोगमेवेति बदन्ति तज्ञाः । अन्धश्च पंगुश्च बनं प्रविष्टौ तौ सम्प्रयुक्तौ नगरे प्रविष्टौ ।। __ संजोयवादो-संयोगवादः । लोयपसिद्धी सत्था पंचाली पंचपंडवत्थी ही । सइउहिया ण रुज्झइ मिलिदेहिं सुरेहिं दुध्यारा ॥३३॥ लाकेप्रासद्धिः सार्था पंचाली पंचपांडवस्त्री हि । सकृदुस्थिता न मद्धयते मिलितः मुरैः दुर्वारा ॥ लोयवादो-लोकवादः ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy