________________
अंगपण्णत्ती।
२८१
को नाणइ व अत्थे सत्तमसत्तुभयमवचमेव इदि । अवयणजुद सत्तत्तयं इदि भंगा होति तेसही ॥२६॥
को जानाति नवार्थान् सत्वमसत्वमुभयमवक्तव्यमेवेति ।
अवचनयुतं सप्ततयं इति भंगा भवंति त्रिषष्टिः ।। अस्ति नास्ति उभय । अबक्तव्य अ. अ.ना.अ. अ.नाअ। जीव अजीव पुण्य पाप । आस्रव । बन्धसंवर नि० मोक्ष |
अण्णाणवाइमेया जीवादण्णाणभावसंजुत्ता । तेसही जिणभणिया मिच्छाभावेण संतत्ता ॥२७॥
अज्ञानवादिभेदाः जीवादज्ञानभावसंयुक्ताः । त्रिपष्टि: जिनभणिता मिथ्यात्वमावेन संतप्ताः ।। मणवयणदेहदाणगविणओ णिवदेवपाणिजदिउट्टे । बाले मादरपियरे कायवो चेदि अह चदु ॥२८॥ मनोवचनदेहदानगविनयो नृपदेवज्ञानियतिवृद्धेषु ।
बाले मातापित्रोः कर्तव्यश्चेति अष्ट चतुः ।। एवं घिणयवादो बस्सीसा ३२-एवं चैनयिकवाद; द्वात्रिंशत् ३२ । एवं सच्छंददिहीणं....वादाउलकारणं ? । तिसाहितिसया गया सव्वसंसारकारणं ॥२९॥
एव स्वच्छंददृष्टीनां.......................1 त्रिषष्टिः त्रिशतानि ज्ञेयानि सर्वसंसारकारणानि ॥ . १को जाणइ सचऊ भावं सुद्धं खु दोणिपंत्तिभषा । चस्तारि होति एवं अण्णाणीणं तु सत्ती ॥ १ ॥
को आनाति सत्वचतुष्क भावं शुद्ध खल द्विपंक्तिभवाः । बस्वारो भवन्त्येवं अज्ञानिना तु सप्तषष्ठिः ।।