SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ २८० सिद्धान्तसारादिसंग्रहे नियत्तितः कालत; मापदार्थ लिभिभामः चतुर्दशभंगा भवन्ति हि एवं चतुरशीतिर्विज्ञेयाः ।। कालादो जीवो सदो स्थि १ कालादो जीवी परदो णस्थि २ एवं सत्तरिः भंगा। णियडीदो जीवो त्थि १ कालादो जीयो णस्थि २ एवं चोहसभंगा, सव्ये मिलिदा चुलीसीदी ८४ । ___ कालतो जीव: स्वतो नास्ति १ कालतो जीवः परतो नास्ति २ एवं सप्ततिः भंगा: । नियतितो जीवो नास्ति १ बालतो जीवो नास्ति २ एवं चतुर्दशभंगाः । सर्वे मिलित्वा चतुरशीतिः ८४ । । काल | ईश्वर आत्मा । नियति । स्वभाव जीव | अजीब आस्रव | संवर / निर्जरा आस्तव मोक्ष स्वतः | परतः नास्ति नियति काल जीष | अजीष आखष । बन्ध | संवर | निर्जरा मोक्ष नास्ति
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy