________________
अंगपण्णत्ती।
२७९
rurnar-arrrr
..-----------
--
--
एवं चतुर्नवपंचानां रचनां कृत्वा अशीतिशतक्रियात्रादानां भंगाः । तद्यथा-कालतो जीवः स्वतोऽस्ति कालतो जीव: परसोऽस्ति २ कालतो जीवो नित्योऽस्ति ३ कालती जीवोऽनित्योऽस्ति १ इति अजीवादिषु अष्टम भंगा ज्ञातव्याः....आश्रित्य भंगा अशीतिशतं १८० भवन्ति ।
काल ईश्वर आत्मा नियति स्वभाव
जीव अजीव पुण्य पाप
आत्रपसंचर निर्जरा | बन्ध |
मोक्ष
स्वतः परतः नित्य अनित्य
अस्ति
अह अकिरियावाईणो वियप्पा-अथ अक्रियावादिनां त्रिकल्पा:-- सत्तपयत्था वि सदो परदो णस्थिति पंतिचदुजादा । कालादिया वि भंगा सत्तरि अक्किरियवाईणं ॥ २४ ॥
सप्तपदार्था अपि स्वतः परता नास्तीति पंक्तिचतुष्कजाताः । - कालादिका अपि भंगाः सप्ततिः अक्रियावादिनां ॥ णियडीदो कालादो सत्तपदस्थाण पंतितियजादा। चउदसभंगा होति हु एवं चुलसीदि विष्णेया ॥२५॥
१ कालभेद ३६ ईश्वरभेद ३६ आस्मभेद ३६ नियतिभेद ३६ स्वभाभेद ३६ एवं १८.।