SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती। २७९ rurnar-arrrr ..----------- -- -- एवं चतुर्नवपंचानां रचनां कृत्वा अशीतिशतक्रियात्रादानां भंगाः । तद्यथा-कालतो जीवः स्वतोऽस्ति कालतो जीव: परसोऽस्ति २ कालतो जीवो नित्योऽस्ति ३ कालती जीवोऽनित्योऽस्ति १ इति अजीवादिषु अष्टम भंगा ज्ञातव्याः....आश्रित्य भंगा अशीतिशतं १८० भवन्ति । काल ईश्वर आत्मा नियति स्वभाव जीव अजीव पुण्य पाप आत्रपसंचर निर्जरा | बन्ध | मोक्ष स्वतः परतः नित्य अनित्य अस्ति अह अकिरियावाईणो वियप्पा-अथ अक्रियावादिनां त्रिकल्पा:-- सत्तपयत्था वि सदो परदो णस्थिति पंतिचदुजादा । कालादिया वि भंगा सत्तरि अक्किरियवाईणं ॥ २४ ॥ सप्तपदार्था अपि स्वतः परता नास्तीति पंक्तिचतुष्कजाताः । - कालादिका अपि भंगाः सप्ततिः अक्रियावादिनां ॥ णियडीदो कालादो सत्तपदस्थाण पंतितियजादा। चउदसभंगा होति हु एवं चुलसीदि विष्णेया ॥२५॥ १ कालभेद ३६ ईश्वरभेद ३६ आस्मभेद ३६ नियतिभेद ३६ स्वभाभेद ३६ एवं १८.।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy