SearchBrowseAboutContactDonate
Page Preview
Page 303
Loading...
Download File
Download File
Page Text
________________ २७८ सिद्धान्तसारादिसंग्रहे - -- जीवोऽज्ञानी खल्लु असमर्धस्तस्य यत्सुखं दु:ग्दं । स्वर्गे नरके गमनं सर्वे ईश्वरकृतं भवति ।। ईसरवादो-ईश्वरवादः । - --- --- देवो पुरिसो एको.सव्वव्वाची परो:महप्पा य । सच्वंगविगृढो वि य सचेयणो णिग्गुणोऽकत्ता ॥२१॥ देवः पुरुष एक; सर्वव्यापी पगे महात्मा च | सर्वाङ्गविगूढोऽपि च सचेतनो निर्गुणोऽकर्ता ।। ___ अप्पवादो-आत्मवादः । जेण जदा जं तु जहा णियमेण य जस्स होइ तंतु तदा। तस्स तहा तेण हवे इदि वादो णियडिवादो दु ॥२२॥ येन यदा यत्तु यथा नियमेन च यस्य भवति तत्तु तदा । तस्य तथा तेन भवेदिति बादो नियतिवादस्तु ॥ णिगडिवादो-नियतिवादः। सच्च सहावदो खलु तिक्खत्तं कंटयाण को करई । विविहत्तं णरमियपसुविहंगमाणं सहायो य ॥२३॥ सर्व स्वभावंत: खलु तीक्ष्णत्वं कंटकानां क; करोति । विविधत्वं नरमृगपशुविहंगानां स्त्रभावश्च ।। सहाववादो-स्वभाववादः । __ . -- -. एवं चतुणवपणयाणं रयणं काऊणं असीदिसदकिरियावादाणं भंगा । तं जहा । कालादो जीवो सदो अत्थि १ कालादो जीयो परदो अधिकालादो जीवो णियो अत्थि ३ कालादो जीवो अणिमो भत्यि ४ इदि अजीवादिसु अहसु भंगा णादच्या मासिदण भंगा असादिसदं १८० हति ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy