________________
२७८
सिद्धान्तसारादिसंग्रहे
-
--
जीवोऽज्ञानी खल्लु असमर्धस्तस्य यत्सुखं दु:ग्दं । स्वर्गे नरके गमनं सर्वे ईश्वरकृतं भवति ।।
ईसरवादो-ईश्वरवादः ।
- --- --- देवो पुरिसो एको.सव्वव्वाची परो:महप्पा य । सच्वंगविगृढो वि य सचेयणो णिग्गुणोऽकत्ता ॥२१॥
देवः पुरुष एक; सर्वव्यापी पगे महात्मा च | सर्वाङ्गविगूढोऽपि च सचेतनो निर्गुणोऽकर्ता ।।
___ अप्पवादो-आत्मवादः ।
जेण जदा जं तु जहा णियमेण य जस्स होइ तंतु तदा। तस्स तहा तेण हवे इदि वादो णियडिवादो दु ॥२२॥
येन यदा यत्तु यथा नियमेन च यस्य भवति तत्तु तदा । तस्य तथा तेन भवेदिति बादो नियतिवादस्तु ॥
णिगडिवादो-नियतिवादः।
सच्च सहावदो खलु तिक्खत्तं कंटयाण को करई । विविहत्तं णरमियपसुविहंगमाणं सहायो य ॥२३॥
सर्व स्वभावंत: खलु तीक्ष्णत्वं कंटकानां क; करोति । विविधत्वं नरमृगपशुविहंगानां स्त्रभावश्च ।।
सहाववादो-स्वभाववादः ।
__ . --
-.
एवं चतुणवपणयाणं रयणं काऊणं असीदिसदकिरियावादाणं भंगा । तं जहा । कालादो जीवो सदो अत्थि १ कालादो जीयो परदो अधिकालादो जीवो णियो अत्थि ३ कालादो जीवो अणिमो भत्यि ४ इदि अजीवादिसु अहसु भंगा णादच्या मासिदण भंगा असादिसदं १८० हति ।