SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती। २७७ अष्टाशीतिलक्षपदं सूत्रं सूचयति मिथ्यादृष्टीनां । वादे इति खल जीवोऽवन्धको बन्धको वापि ।। पयाणि ८८०००००। णिकत्ता पिग्गुणओ अभोजओ सप्पयासओ णिचो । परप्पयासकरणो जीवो अत्येव वा पास्थि ॥ १६ ।। निष्कर्ता निर्गुणोऽभोजकः स्त्रप्रकाशको नित्यः । परप्रकाशकरणो जीवोऽस्त्येव वा नास्ति । एवं किरियाणाणादिविणयकदिहिवायाणं । वित्थारं जं वोच्छदि तस्स पयारं णिसामेह ॥ १७ ॥ एवं क्रियाज्ञानादिविनयकुदृष्टिवादानां । विस्तारं यद्ब्रुवति तस्य प्रकारं निशाभ्यन ॥ अस्थि सदो परदो विय णिचाणिवत्तपोण णवअहा। कालीसरप्पणियदि सहावदो होति तन्भेया ॥१८॥ अस्ति स्वत: परतोऽपि च नित्यानित्यत्वेन नवार्थाः । कालेश्वरात्मनियतिस्वभावतः भवन्ति तद्भेदाः ।। सव्वं कालो जणयदि भूदं सर्व विणासदे कालो। जागत्ति हि सुत्तेसु वि ण सक्कदे वंचिड़े कालो |॥ १९ ॥ सर्वं कालो जनयति भूतं सर्व विनाशयति कालः । जागति हि सुप्तेष्वपि न शक्यते वंचितुं कालः ।। इदि कालवादो-इति कालवादः । जीवो अण्णाणी खलु असमत्थो तस्स जे सुई दुक्खं । संग्गं गिरयं गमयं सर्व ईसरकये होदि ।। २० ॥ 'णायं गमगं सम्वं ईसरकयं होदि पाठः पुस्तके । आपमानुयारेण परिवर्तितः।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy