Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंग्रहे
त्रिलोकबिन्दुसारं कोट्यो द्वादश दशन्नपंचलक्षाणि ।
यत्र पदानि त्रिलोक पत्रिंशत् गणितपरिकर्म ॥ अडववहारास्थि पुणो अंकविपासादि चारि बीजाई । मोक्खगालगणकारासहवामकिनियाओ ॥११५।।
अष्टव्यवहारान् पुनः अंकविपासादीनि चत्वारि वीजानि । मोक्षस्वरूपगमनकारणसुखधर्मनियाः ॥ लोयस्स विंदवयवा वणिजंते च एत्थ सारं च । तं लोयविदुसारं चोद्दसपुर्च णमंसामि ॥११६।।
लोकस्य विन्दवोऽवयवा वर्ण्यते यत्र सारं च ।
तल्लोकबिन्दुसार चतुर्दशपूर्वे नमामि ।। पयाणि १२५००००००।
तिलोयविद्युसार गर्द-त्रिलोकविन्दुसारं गतं ।
इदि गाणभूमपट्टे मूरि सिरिविजयकित्तिणामगुरुं । णमिऊण मूरिमुक्खो कहइ इणं सुद्धसुहचंदो ॥ ११७ ॥
इति ज्ञानभूपणपट्टे सूरि श्रीविजयकीर्तिनामगुरुं ।
नत्वा सूरिमुख्यः कथयति इमां शुद्धशुभचंद्रः ॥ इदि अंगपण्णत्तीए सिद्धंतसमुच्चये बारहअंगसमरणावराभि
हाणे विदियो अहियाये ॥ २ ॥

Page Navigation
1 ... 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349