Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अंगपण्णती। marrrrrrrrrrrrrrrrian
-numnrn
.mmmm
वणिज्जइ गइभेया जिणवरदेवेहि सव्वमासाहि ।
वर्ण्यते गतिभेदैः जिनवरदेवैः सर्वभाषाभिः । पयाणि १३०००००००।
पाणावायं गद-प्राणावार्य गर्न । किरियाविसालपुव्वं णवकोडिपयेहिं संजुर्त्त ॥ ११० ॥
क्रियाविशालपूर्व नवकोटिपदैः संयुक्तं ॥ संगीदसत्थछेदालंकारादी कला बहत्तरी य । चउसही इच्छिगुणा चउसीदी जत्थ सिल्लाणं ॥१११।।
संगीतशास्त्रच्छंदोलङ्कारादि यः कलाः द्वासप्ततिः ।
चतुःषष्ठिः स्त्रीगुणाः चतुरशीतिः यत्र शिल्पानां ।। विष्णागाणि सुगब्भाधाणादी अडसयं च पणवागं । सम्मइंसणकिरिया वणिज्जते जिणिदेहिं ॥११२॥ विज्ञानानि सुगर्भाधानादयः अातं च पंचवर्ग ।
सम्यग्दर्शनक्रियाः वयेते जिनेन्द्रैः ।। णिचणिमित्ताकिरिया बंदणसम्मादिया मुणिदाणं । लोगिगलोगुत्तरभवकिरिया गेया सहावेण ||११३॥ नित्यनिमित्तक्रिया बंदनासाम्यादिका मुनीन्द्राणां ।
लौकिकलोकोत्तरभत्रक्रिया ज्ञेयाः स्वभावेन ॥ पयाणि ९००००००० ।
इदि किरियाविसाल-इति क्रियाविशालं ।
तिल्लोयविंदसारं कोडीबारह दसवपणलक्खें। जत्थ पयाणि तिलोयं छत्तीसं गुणिदपरियम्मं ॥११४॥

Page Navigation
1 ... 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349