Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंप्रहे
गब्भावदरणउच्छव तित्थयरादीसु पुष्णहंदु च । सोलह भावणकिरिया तवाणि वण्णेदि ( स ) विसेसं ॥ १०५ ॥ गर्भावतरोत्सवानि तीर्थकरादिषु पुण्यहेतूच | षोडशभावनाक्रियाः तपांसि वर्णयति सविशेषं ॥
३००
वरचंद सूरगहणगहणक्खत्तादिचारसउणाई । * तेसिं च फलाई पुणो * वण्णेदि सुहासुहं जत्थ ॥ १०६ ॥ वरचन्द्र सूर्यग्रहणग्रहनक्षत्रादिचारशकुनादि ।
तेषां च फलादि पुनः वर्णयति शुभाशुभं यत्र ॥
पयाई २६००००००० |
इदि कलाणवाद इति कल्याणवादपूर्व ।
'पाणावार्य पुर्व तेरहकोडीपर्यं णमंसामि । जत्थ वि कायचिकिच्छा पमुहहंगायुवेयं च ॥ १०७॥ प्राणावायं पूर्वं त्रयोदशको डिपदं नमामि । यत्रापि कायचिकित्सा प्रमुखाष्टा अयुर्वेदं च || भूदी कम्मं जंगुलिपक्क माणासाया परे भेया । 'ईडापिंगलादिपाणा पुढवीआउगवाणं ॥ १०८ ॥ भूतिकर्म जांगुलिप्रक्रमसाधका परे भेदाः । इलापिंगलादिप्राणाः पृधिव्यवमिवायूनां ! | तच्चाणं बहुभेयं दहपाणपरूवणं च दव्वाणि । उपयारयावयारयरूवाणि य तेसिमेवं खु ॥ १०९ ॥ तत्वानां बहुभेदं दशप्राणप्ररूपणं च द्रव्याणि । उपकारापकाररूपाणि च तेषामेवं खलु ||

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349