Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 320
________________ २९५. ~~-.......... www.--.-.-...-. .... .. .. ... .---- अंगपण्णत्ती! सक्ता जन्तुश्च मानी च मायी योगी च संकुचितः । असंकुचितः क्षेत्रज्ञः अन्तरात्मा तथैव च ।। धघहारेण जीवदि वसपाहि, णिच्छयणएण य केवलणाणदसणसम्मतरूपपाणेहि, जीविहिदि जीविहगुब्बो जीवदित्ति जीवो। घवहारेण सुहासुई कम्म णिच्छ्यणयप चिप्प जयं च करेदिति कत्ता । नो कमिव करेदि इदि अकत्ता। सचमसशं च वसिति वत्ता। णिच्छयदो अवत्ता । णयदुगुत्तपाणा अस्स अस्थि इदि पाणी । कम्मफलं सस्सरूवं चदि इदि भोत्ता । कम्मपोग्गलं पूरेदि गालेदि य पोग्गलो । णिच्छ को अपोग्गलो। सव्वं वेइ इदि वेदो । चावणसीलो विण्ड । सयंभुरणसीलो सयंभू। सरीरमस्तस्थित्ति सरीरी। णिच्छयदो असरीरी। माणवादिपज्जयजुत्तो माणयो। णिच्छपण अमाणवो । एवं सुरो असुरो तिरिच्छो अतिरिच्छो णारयो अणारयो च इदि णादव्वं 1 परिमाहेसु सजदित्ति सत्तर। णिच्छयदो असत्ता। णाणाजोणिसु जायइत्ति जंतू । णिच्छयेण अजंतू । माणो अहंकारो अस्सत्थिात माणी । णिच्छयदो अमाणी.| मायास्सस्थिति मायी। णिच्छयदो अमायो । जोगो मणवयणकायलक्खणो अस्सस्थित्ति जोगी। णिच्छयदो अजोगी । जहपणेण संकुश्दपदेसो संकुडो। समुग्धादे लोयं वापत्ति असंकुडो। खेत्तं लोयालोयं सस्सरूवं च जाणदित्ति खेत्तण्ह । अलुकम्माभंत. रवत्तीसभावदो दणाभंतरवत्सीसभाचदो च अंतरप्या । एवं मुत्तो अमुत्तो। एवमादि वण्णेदि ससमपुन्छ। व्यवहारेण जीवति दशप्राणैः, निश्चयनयेन च केवलज्ञानदर्शनसम्यक्वरूपप्राणैः । जीविष्यति जीवितपूर्वो जीवतीति जीवः । व्यवहारेप शुभाशुभ कर्म निश्चयनयेन चित्पर्याय च करोतीति कर्ता । न किमपि करोतीत्यकर्ता । सत्यमसत्यं च वक्तीति वक्ता । निश्चयतोऽवक्ता । नयद्विकोक्तप्राणा यस्य सन्तीति प्राणी । कर्मफलं स्वस्वरूपं च भुंक्ते इति

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349