Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंग्रहे
सऊणकोडिपयं णाणपवाद अणेयणाणाणं । जाणामेयपरूवणपरं णमंसामि भावजुदो ॥ ७७॥
रूपोनकोटिपदं शानकादं अ५. जान्हं ।
नानाभेदप्ररूपणपरं नमामि भावयुक्तः ॥ पयाणि ९९९९९९९।
हदि णाणपवादं गर्द-इति ज्ञानप्रसादं गतं ।
सच्चपचादं छह वाग्गुत्तिं चावि वयणसक्कारो। वयणपओगं बारहमासा खलु वक्कबहुमेये ॥ ७८ ॥
सत्यप्रवादं षष्ट वाग्गुप्तिश्चापि वचनसंस्कारः । वचनप्रयोगो द्वादशभाषाः खल्ल वक्तृबहुभेदाः ।। बहुविहामिसामिहाणं दसविहसचं मया परूवेदि । जीवाण बोहणत्थं पथाणि छसुत्तरा कोडी ॥७९॥ बहुविधमृषामिधानं दशविधसत्यं मया प्ररूप्यते ।
जीवानां बोधनार्थ पदानि षडुत्तग़ कोटिः ॥ तंजहा । असञ्चणिवत्ती मोणं वा वारगुत्ती, वयणसरकारकारणाई उरकंठसिरजिम्मामूलदंतणासिकातालुओढणामाणि अट्ठाणाणि, पिट्टदाईसिपिदाविधिवदाईसिविविददासंविधिदरूवा पंचपयत्ता वयणसरकारकारणाणि, सिद्दुहरूवो वयणपओगो तल्लक्षणसत्थं सक्कायाइवायरणं । यारह भासा-हणमणेण कियमिदि अणट्ठकदणमभक्खाणं पाम १ परोप्परविरोहहेदु कलहवाया २ पिढ्दो दोससूयणं पेसुण्णवाया ३ धम्मत्थकाममोक्खाऽसंबद्धवयमसंबद्धालाओ ४ दियविसयेसु रइउप्पाडया बाया रविवाया ५ तेसु अरदिउत्पादिया वाया अरदिवाया ६ परिगहानणसंरक्षणाइआसत्ति. हेदु वयणमुचाहिवयणं ७ चचहारे चंचणाहेदु वयणं णियद्धिबयणं ८ तवणाणादिसु अवणियत्रयणमवणविषयणं ९थेयहेदुघयणं मूसा.

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349