Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
सिद्धान्तसारादिसंग्रहे
वीसविहं तं तेसिं आवरणविभेयतो हि पियमेण । सुमणिगोदस्स हवे अपुणस्स पदमसमयहि || ६७ ॥ वह नसे |
विशतिविधं तत्तेषां
२९०
सूक्ष्मनिगोदस्य भवेत् अपूर्णस्य प्रथमसमये || लक्खरपज्जायं णिच्चुग्धाडं लहुं णिरावरणं । उवरुवरिवडि जुनं वीसवियष्पं हु सुदणाणं ॥ ६८ ॥
लब्ध्यश्चरपर्यार्थं नित्योद्वाटं लघु निरावरणं । उपर्युपरिवृद्धियुक्तं विंशतिविकल्पं हि श्रुतज्ञानं ॥ हृदि सुदाणं - इति श्रुतज्ञानं ।
भवगुणपचयविहियं ओहीणाणं तु अवहिगं समये । सीमाणाणं रूवीपदत्थसंघादपच्चसं ॥ ६९ ॥
भवगुणप्रत्ययाविहितं अवधिज्ञानं तु अवधिगं समये । सीमाज्ञानं रूपिपदार्थ संघात प्रत्यक्षं ॥ देसोही परमोही सवोही होदि तत्थ तिविहं तु | गुणपचयगो णियमा देसोही परतिरक्खाणं ॥ ७० ॥
देशावधिः परमावविः सर्वावधिर्भवति तत्र त्रिविवस्तु । गुणप्रत्ययको नियमात् देशावधिः नरतिरथां || अवरं देसोहिस्स व परतिरिए हवदि संजदह्नि वरं । भवपचयगो ओही सुरणिरयाणं च तित्थाणं ॥ ७१ ॥
अरं देशावधेश्व नरतिर्यक्षु भवति संयते वरं । भवप्रत्यहकोऽवधिः सुरनारकाणां च तीर्थकराणां ॥ गाणाभेयं पढमं एयवियप्पं तु विदियमोही खु । परमोही सन्चोदी चरमसरीरिस्त विरदस्त ॥७२॥

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349