Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
२८८
सिद्धान्तसारादिसंग्रहे-
विहिणिसंहावतब्वभंगाणं पतेयदुसंजोयतिसंजोयजाद ।णं तिणितिष्णि एगसंभोयाणं मेलणं सतभंगी पण्डवला एकम्मि चत्धुम्मि विरोहेण सचति णाणाणयमुखगोणभावेण जं प्ररुवेदि ।
विधिनिषेधावक्तव्य भंगानां प्रत्येकद्विसंयोगत्रिसंयोगजातानां त्रित्र्येकर्सख्यानां मेलनं सप्तभंगी प्रश्नवशात् एकस्मिन् वस्तुनि अविरोधेन संमती नानानय मुख्यगौणभावेन यत्प्ररूपयति ।
तत्थापयाणि ब्रहेण य णचंते सद्विलक्खमाणाणि 1 णाणाणर्याणि रूवणपराणि सत्तस्स भंगल्स || ५७ ॥ तत्र पदानि बुवैव ज्ञायन्ते पष्टिलक्षमानानि । नानानयनिरुपणपराणि सप्तानां भंगानां ॥ पर्याणि ६०००००० |
इदि अस्थिणस्थिपवाद गर्द-इत्यस्ति नास्तिप्रवादपूर्वं गतं ।
गाणपवादपुच्वं मदिमुदओही सुणाणणाणाणं । मणपज्जयस्स भेयं केवलणाणस्य रूवं च ॥ ५९ ॥ ज्ञानप्रवादपूर्वं मतिश्रुतावधिज्ञानाज्ञानानां ।
मन:पर्ययस्य भेदान् केवलज्ञानस्य रूपं च ||
कहदि ह पयप्पमार्ण कोडी रूऊणगा हि मदिणाणं । हु अब गईहावायाधारणगा होंति तन्भेया ॥ ६० ॥ कथयति पदप्रमाणं कोटि रूपोनां हि मतिज्ञानं । अहावावधारणा भवन्ति तद्भेदाः ||
विसयाणं बिसईणं संजोगे दंसणं वियप्पवदं । अवगहणाणं तत्तो विसेसकखा हवे ईहा ॥ ६१ ॥

Page Navigation
1 ... 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349