Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अंगपण्णत्ती।
२८७
-
-
स्यादस्तिनास्तिप्रमुखास्तेषां इह रूपणं प्रबाद इति ।
अस्ति....................अस्तिनास्तिप्रवादपूर्व च ।। णियदबखेत्तकालभावे सिय अस्थि वत्थुणिवहं च । परदध्वखेतकाले भावे सिय णस्थि आसित्ता ॥५३॥ निनामाक्षेत्रकालगवान स्मदरिमानुनिलईन ।
परद्रव्यक्षेत्रकालभावान् स्यान्नास्ति आश्रित्य ॥ सियअस्थिणस्थि कमसो सपरदन्वादिचउजुदं जुगवं । सियवसव्वं सेयरदवं खेतं च भावे च ॥५४॥
स्यादस्तिनास्ति क्रमश: स्वपरद्रव्यादिचतुर्युतं युगपत् ।
स्यादवक्तव्यं स्वपरदन्यं क्षेत्रं च भावं च ॥ सियःआसिदण अस्थि चावत्तव्वं सदव्वदो जुगवं । सपरदब्बादीदो सिय णस्थि अव्यवमिदि जाणे ॥५५॥
स्वादाश्रित्य अस्ति चावक्तव्यं स्वद्रव्यतो युगपत् ।
स्वपरद्रव्यादितः, स्यान्नास्ति अवक्तव्यमिति जानीहि ।। परदव्यखेत्तकालं भावं पडिचज जुगत्र दव्वादो। सिय अस्थि णस्थि अवरं कमेण णेयं च सपरं च ॥५६॥
परद्रव्यक्षेत्रकालान भावं प्रतिपय युगपत् द्रव्यतः ।
स्यादस्ति नास्ति अपरं क्रमेण ज्ञेयं च स्वपरं च ।। दवं खेतं कालं भावं जुगवं समासिद्णा व । एवं णिच्चादीणं धम्माणं सत्तभंगविही ।। ५७ ॥ द्रव्यं क्षेत्र कालं भाचे युगपत् समाश्रित्य च । एवं नित्यादीनां धर्माणां सप्तभंगविधिः ।।
१ अप्रेण सह संबन्धः ।

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349