Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 311
________________ सिद्धान्तसारादिसंग्रहे annapuraamparwahamaramanuman apprunmarrrrrrrrrrramanand अण्णेसि वस्थूणं पाहुडयस्सावणुयोगयाणं च । णामाणं उवएसो कालविसेसेण अहो हु॥४८॥ अन्येषां वस्तूनां प्राभतस्यानुयोगानां च । नाम्नामुपदेशः कालविशेषेण नष्टो हि ।। पयाणि ९६००००० । क्षग्मायणीयपुर्व गदं-अप्रायणीयपूर्व गतं । चिजाणुवादपुवं वजं जीवादिवत्थुसाभत्थं । अणुवादो अणुवण्याणमिह जाम हवेत्ति पाणमा ४० बीर्यानुवादपूर्व वीर्य जीवादिवस्तुसामर्थ्य । अनुवादोऽनुवर्णमिह तस्य भवेदिति ननम्यत ।। तं वण्णदि अप्पनलं परविज उयविजमावि णिचं । खेत्तरलं कालवलं भावबलं तवरलं पुणं ।।५०॥ तद्वर्णयति आत्मबलं परवीर्य उभयवीर्यमपि नित्यं । क्षेत्रबले कालबलं भावबलं तपोवलं पूर्णे | दव्बवलं गुणपज्जयविज विज्जाबलं च सव्वबलं । सत्तरिलक्खपयेहिं पुण्णं पुवं तदीयं खु ॥५१॥ द्रव्यबलं गुणपर्ययचीय विद्यायलं च सर्वबलं । सप्ततिलक्षपदैः पूर्ण पूर्व तृतीय खल्लु ॥ पयाणि ७००००००। इदि विजाणुवादपुव्व चदं-इति वायांनुवादपूर्व गते । सियअस्थिणस्थिपमुहा तेसिं इह स्वर्ण पवादोत्ति । अस्थि यदो तो वम्मा अत्थिणस्थिपवादपुव्वं च ॥५२॥

Loading...

Page Navigation
1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349