Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अंगपण्णत्ती |
नानाभेदं प्रथमं एकविकल्पस्तु द्वितीयोऽवधिः खलु ? | परमावधिः सर्वावधिः चरमशरीरिणः विरतस्य ॥ अणुगाभी देसादिसु तमणणुगामी य हीयमाणो वि । विदित छमे ॥७३॥
अनुगामी देशादिषु तेष्वननुगामी च हीयमानोऽपि । वर्धमानोऽपि अवस्थितोऽनवस्थितो भवन्ति षड्भेदाः ॥ इदि ओहिणाणं इत्यवधिज्ञानं ।
मणपज्जयं तु दुविहं रिजुमदि पढमं तु तत्थ विउलमदी । संजमजुत्तस्स हवे जं जाणइ तं खु णरलोए || ७४॥
मन:पर्ययस्तु द्विविध ऋजुमतिः प्रथमस्तु तत्र विपुलमतिः । संयमयुक्तस्य भवेत् यज्जानाति तत् खलु नरलोके ॥ इदि मणपज्जयं - इति मन:पर्ययः ।
सव्वावरणविमुक्कं लोयालोयप्पयासगं णिचं | इंदियकमपरिमुकं केवलणाणं णिरावाहं ॥ ७५ ॥ सर्वावरणविमुक्तं लोकालोकप्रकाशकं नित्यं । इन्द्रियक्रमपरिमुक्तं केवलज्ञानं निराबाधं ॥
इदि केवलणाणं - इति केवलज्ञानं ।
२९१
कुमदि कुसुदं विभंगं अण्णाणतिथं वि मिच्छअणपुत्रं । सचादिभावमुकं भवहेदु सम्मभावचुदं ॥ ७६ ॥
कुमतिः कुश्रुतं विभंग अज्ञानत्रयमपि मिध्यानपूर्व । सत्यादिभावविमुक्तं भवहेतुः सम्यक्त्वभावच्युतं ॥

Page Navigation
1 ... 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349