Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
अंगपण्णत्ती ।
ठाणांगस्स पयप्पमाणं ४२००० लोक२१४५७१५४१०३००० अक्षरप्रमाणं ६८६६२८९३१२९६००० |
हृदि ठाणा तिदियं गदं इति स्थानात तृतीयं गतम् ।
सभवायंग अडकदिसहस्समिगिलक्खमाणुषयमेत्तं । संग्रहणयेण दव्वं खेतं कालं पच भये ॥ २९ ॥ समवाया अष्टकृतिसहस्रं एकलक्षमानपदमात्रं । संग्रहनयेन द्रव्यं क्षेत्र काळं प्रतीत्य भावें ॥ दीवादी अनियंति अत्था णर्जति सरित्यसामण्णा । दवा धमाधम्माजीवपदेसा तिलोयसमा ॥ ३० ॥ दीपादयो अवेयन्ते अर्था ज्ञायन्ते सदृशसामान्येन । द्रव्येण धर्माधर्मजीव प्रदेशाः त्रिलोकसमाः || सीमंतणरय माणुसखेत्तं उदयं च सिद्धिसिलं । सिद्धट्टह्मणं सरिसं खेत्तासयदो मुणेव्वं ॥ ३१ ॥
सीमन्तनरकं मानुषक्षेत्रं ऋत्विन्द्र च सिद्धिशिला । सिद्धस्थानं सदृशं क्षेत्राश्रयतो मंतव्यं ॥ ओहिद्वाणं जंबूदीवं सव्वत्थसिद्धि सम्माणं । गंदीसरवावीओ वाणिंदपुराणि सरिमाणि ॥ ३२ ॥ अवधिस्थानं जम्बूद्वीपः सर्वार्थसिद्धिः समानं । नन्दीश्वरखाप्यः वनिन्द्रपुराणि सदृशौनि ||
२६३
समओ समरण समो आवलिएणं समा हू अवलिया । काले पढमढवीणारय भोमाण वी (वा) गाणं ॥ ३३ ॥
१ स्थानानस्य पदप्रमाणं । २ यापेक्षया इत्यर्थः । ३ एते पंच पंचचत्वारिंशनक्षप्रमिताः । ४ व्यन्तरेन्द्राणां पुराणि । ५ एतानि सर्वाणि स्थानानि एकलक्षयोजन प्रमितानि ।

Page Navigation
1 ... 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349