Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 286
________________ अंगपण्णत्ती। २६१ -- ___ आचाराङ्गस्य पदानि १८००० । आचाराङ्गस्य श्लोकसंख्या, ९१९" ५९२३११८७००० | आचाराङ्गस्य अक्षरसंख्या २९९२६९५४१९८४००० इति । आयारांगं गर्द-इत्याचाराङ्गं गतं । सूदय विदियंग छत्तीससहस्सपयपमाणं खु । सूचयदि मुत्तत्थ संखेवा तस्स करणं तं ॥ २० ॥ सूत्रकृत् द्वितीयाङ्गं पटुिंशत्सहस्रपदप्रमाणं खलु । सूचयति सूत्रार्थ संक्षेपण तस्य करणं तत् ।। णाणविणयादिविघातीदाझयणादिसबसकिरिया । पण्णायणा (य) सुकथा कप्पं ववहारविसकिरिया ॥ २१ ॥ ज्ञानविनयादिविनातीतस्वाध्यायादिसर्वसक्रिया । प्रज्ञापना च सुकथा कल्प्यं व्यवहारवपक्रिया || छेदोवहावणं जइण समयं यं परूवदि । परस्स समयं जत्थ किरियामेया अणेयसे ॥ २२॥ छेदोपस्थापनं यतीनां समयं यत् प्ररूपयति । परस्य समन्यं यत्र क्रियाभेदान् अनेकशः ॥ पयपमाणं ३६००० श्लोकप्रमाणे १८३९१८४६ ३७४००० अक्षरप्रमाण ५८८५३९०८३९६८०००। इदि सूदयर्ड विदियंगं गदं-इति सूत्रकृद् द्वितीया गतं । पादालसहस्सपदं ठाणंग ठाणभेयसंजुत्तं । चिहंति ठाणभेया एयादी जत्थ जिणदिहा ॥ २३ ॥ ५ तस्य सूत्रस्य कृतं करणं । २ स्वसमयं जैनसमयं ।

Loading...

Page Navigation
1 ... 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349