SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती। २६१ -- ___ आचाराङ्गस्य पदानि १८००० । आचाराङ्गस्य श्लोकसंख्या, ९१९" ५९२३११८७००० | आचाराङ्गस्य अक्षरसंख्या २९९२६९५४१९८४००० इति । आयारांगं गर्द-इत्याचाराङ्गं गतं । सूदय विदियंग छत्तीससहस्सपयपमाणं खु । सूचयदि मुत्तत्थ संखेवा तस्स करणं तं ॥ २० ॥ सूत्रकृत् द्वितीयाङ्गं पटुिंशत्सहस्रपदप्रमाणं खलु । सूचयति सूत्रार्थ संक्षेपण तस्य करणं तत् ।। णाणविणयादिविघातीदाझयणादिसबसकिरिया । पण्णायणा (य) सुकथा कप्पं ववहारविसकिरिया ॥ २१ ॥ ज्ञानविनयादिविनातीतस्वाध्यायादिसर्वसक्रिया । प्रज्ञापना च सुकथा कल्प्यं व्यवहारवपक्रिया || छेदोवहावणं जइण समयं यं परूवदि । परस्स समयं जत्थ किरियामेया अणेयसे ॥ २२॥ छेदोपस्थापनं यतीनां समयं यत् प्ररूपयति । परस्य समन्यं यत्र क्रियाभेदान् अनेकशः ॥ पयपमाणं ३६००० श्लोकप्रमाणे १८३९१८४६ ३७४००० अक्षरप्रमाण ५८८५३९०८३९६८०००। इदि सूदयर्ड विदियंगं गदं-इति सूत्रकृद् द्वितीया गतं । पादालसहस्सपदं ठाणंग ठाणभेयसंजुत्तं । चिहंति ठाणभेया एयादी जत्थ जिणदिहा ॥ २३ ॥ ५ तस्य सूत्रस्य कृतं करणं । २ स्वसमयं जैनसमयं ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy