________________
अंगपण्णत्ती।
२६१
--
___ आचाराङ्गस्य पदानि १८००० । आचाराङ्गस्य श्लोकसंख्या, ९१९" ५९२३११८७००० | आचाराङ्गस्य अक्षरसंख्या २९९२६९५४१९८४००० इति ।
आयारांगं गर्द-इत्याचाराङ्गं गतं ।
सूदय विदियंग छत्तीससहस्सपयपमाणं खु । सूचयदि मुत्तत्थ संखेवा तस्स करणं तं ॥ २० ॥
सूत्रकृत् द्वितीयाङ्गं पटुिंशत्सहस्रपदप्रमाणं खलु ।
सूचयति सूत्रार्थ संक्षेपण तस्य करणं तत् ।। णाणविणयादिविघातीदाझयणादिसबसकिरिया । पण्णायणा (य) सुकथा कप्पं ववहारविसकिरिया ॥ २१ ॥
ज्ञानविनयादिविनातीतस्वाध्यायादिसर्वसक्रिया । प्रज्ञापना च सुकथा कल्प्यं व्यवहारवपक्रिया || छेदोवहावणं जइण समयं यं परूवदि । परस्स समयं जत्थ किरियामेया अणेयसे ॥ २२॥
छेदोपस्थापनं यतीनां समयं यत् प्ररूपयति ।
परस्य समन्यं यत्र क्रियाभेदान् अनेकशः ॥ पयपमाणं ३६००० श्लोकप्रमाणे १८३९१८४६ ३७४००० अक्षरप्रमाण ५८८५३९०८३९६८०००।
इदि सूदयर्ड विदियंगं गदं-इति सूत्रकृद् द्वितीया गतं ।
पादालसहस्सपदं ठाणंग ठाणभेयसंजुत्तं । चिहंति ठाणभेया एयादी जत्थ जिणदिहा ॥ २३ ॥ ५ तस्य सूत्रस्य कृतं करणं । २ स्वसमयं जैनसमयं ।