________________
२६२
सिद्धान्तमासीधसंग्रह
द्वाचत्वारिंशत्सहस्रपदं स्थानाङ्गं स्थानभेदसंयुक्तं ।
तिष्ठन्ति स्थानभेदा एकादयो यत्र जिनदृष्टाः ॥ संगहणयेण जीवो एक्को ववहारदो दु संसारिओ मुत्तो। सो तिविहो पुणुप्पादन्वयधोव्वर्सजुत्तो ॥ २४ ॥
संग्रहनयेन जीव एको व्यबहारतस्तु संसारी मुक्तः ।
स त्रिविधः पुनरुत्पादध्ययधौव्यसंयुक्तः || चउगइसंकमणजुदो पंचविहो पंचभावभेएण । पुव्यपरदकिवणुत्तरउडाधोगमणदो छद्धा ॥ २५ ॥
चतुर्गतिसंक्रमणयुक्त: पंचविधः पंचभावभेदैन ।
पूर्वीपरदक्षिणोत्तरो धोगमनत: षोढा ॥ सिय अस्थि णस्थि उहयं सिय बत्तवं च अस्थिवत्तव्वं । सिय वत्तव्यं णत्थि उमहो वत्तव्यमिदि सत्त ।। २६ ।।
स्यादस्ति, नास्ति, उभयः, स्यादवक्तव्यः, अस्त्यवक्तव्यः, । स्यादवक्तव्यो नास्ति, उभयोऽवक्तव्य इति सप्त ।। अहविहकम्मजुत्तो अस्थि णवच्छ पक्थगो जीवो। पुढविजलतेउवाउपञ्चेयणिगोयवितिचपगा ॥२७॥
अठविधकर्मयुक्तः अस्ति मवधा नवर्थको जीवः ।
पृथ्वीजलतेजोत्रायुप्रत्येकानगोदद्वित्रिन्तु पंचेन्द्रियाः ॥ दहभेया पुण जीवा एवमजीवं तु पुग्गलो एक्को । अणुखंधादो दुविहो एवं सव्वस्थ णायव्वं ॥ २८ ॥ दशभेदाः पुनः जीत्रा एकोऽजीवः तु पुद्गलः एकः । अणुस्कन्धतो द्विविध एवं सर्वत्र ज्ञातव्यं ।।