SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती । ठाणांगस्स पयप्पमाणं ४२००० लोक२१४५७१५४१०३००० अक्षरप्रमाणं ६८६६२८९३१२९६००० | हृदि ठाणा तिदियं गदं इति स्थानात तृतीयं गतम् । सभवायंग अडकदिसहस्समिगिलक्खमाणुषयमेत्तं । संग्रहणयेण दव्वं खेतं कालं पच भये ॥ २९ ॥ समवाया अष्टकृतिसहस्रं एकलक्षमानपदमात्रं । संग्रहनयेन द्रव्यं क्षेत्र काळं प्रतीत्य भावें ॥ दीवादी अनियंति अत्था णर्जति सरित्यसामण्णा । दवा धमाधम्माजीवपदेसा तिलोयसमा ॥ ३० ॥ दीपादयो अवेयन्ते अर्था ज्ञायन्ते सदृशसामान्येन । द्रव्येण धर्माधर्मजीव प्रदेशाः त्रिलोकसमाः || सीमंतणरय माणुसखेत्तं उदयं च सिद्धिसिलं । सिद्धट्टह्मणं सरिसं खेत्तासयदो मुणेव्वं ॥ ३१ ॥ सीमन्तनरकं मानुषक्षेत्रं ऋत्विन्द्र च सिद्धिशिला । सिद्धस्थानं सदृशं क्षेत्राश्रयतो मंतव्यं ॥ ओहिद्वाणं जंबूदीवं सव्वत्थसिद्धि सम्माणं । गंदीसरवावीओ वाणिंदपुराणि सरिमाणि ॥ ३२ ॥ अवधिस्थानं जम्बूद्वीपः सर्वार्थसिद्धिः समानं । नन्दीश्वरखाप्यः वनिन्द्रपुराणि सदृशौनि || २६३ समओ समरण समो आवलिएणं समा हू अवलिया । काले पढमढवीणारय भोमाण वी (वा) गाणं ॥ ३३ ॥ १ स्थानानस्य पदप्रमाणं । २ यापेक्षया इत्यर्थः । ३ एते पंच पंचचत्वारिंशनक्षप्रमिताः । ४ व्यन्तरेन्द्राणां पुराणि । ५ एतानि सर्वाणि स्थानानि एकलक्षयोजन प्रमितानि ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy