________________
सिद्धान्तसारादिसंग्रहे
समयः समयेन सम आवलिकया समा हि आवलिका । कालेन प्रथम पृथ्वीनारकाणां भोमानां वानानां ॥ सरिसं जहण्णआऊ सत्तमखिदिणारयाण उक्कसं । सन्वद्वाणं आऊ सरिसं उस्सप्पिणीपमुहं ॥ ३४ ॥ सदृशं जघन्यायुः सप्तमक्षितिनारकाणामुत्कृष्टं । सर्वार्थस्थानां आयुः सदृशं उत्सर्पिणीप्रमुखं ॥ भावे केवलणाणं केवलदंसणसमाणयं दिहं | एवं जत्य सरित्थं वेंति जिणा सव्वअत्थाणं ।। ३५ ।। भावेन केवलज्ञान केवलदर्शनसमानं दिएं ।
एवं यत्र सदृशं जानन्ति जिना सर्वार्थान् ॥
समवायांगपदं १६४००० | श्लोक ८३७८५०७७९२६००० t
२६४
अक्षर २६८११२२४९३६३२००० ।
इति समवायोगं चउत्थं गदं - इति समवायानं चतुर्थं गतं ।
दुगदुगअडतिसुणं विवायपण्णत्तिअंगपरिमाणं । णाणाविसेस कहणं वेंति जिणा जत्थ गणिपहा || ३६ || द्विककित्रिशून्यं विपाकप्रज्ञत्यङ्गपरिमाणं । नानाविशेषकथनं अवन्ति जिना यत्र गणिप्रश्नान् ॥ अस्थि त्थि जीवो णिच्चोऽणिच्चोऽहवाह किं एगो । वत्तव किमवत्तन्वो हि किं भिष्णो ॥ ३७ ॥
किमस्ति नास्ति जीवो नित्योऽनित्योऽथवाथ किमेकः । वक्तव्यः किमवक्तव्यो हि किं भिन्नः ॥ गुणपज्जयादभिष्णो सहिसहस्सा गणिस्स पण्हेवं । जत्थस्थि तं वियाणपण्णत्तमंगं खु ॥ ३८ ॥