SearchBrowseAboutContactDonate
Page Preview
Page 290
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती। गुणपर्यायाभ्यामभिन्नः पछिसहस्रणि गणिनः प्रश्नाः । यत्र सन्ति तद्विपाकप्रज्ञप्त्यग खल्ल ।। विवायपण्णतिअंगपदं २२८० | श्लोक ११६४८१६९३७०२००० | वर्ण ३७२७४१४१९८४६४००० । वि विवागपण्णत्तिमंग गर्द-इति विपाकप्रज्ञस्यहं गतं । णाणकहाछटुंगं पयाई पंचेव जत्थथि। छप्पणं च सहस्सा णाहकहाकहणसंजुत्तं ॥ ३९ ॥ ज्ञातृकथापठाङ्ग पदानि पंचैव यत्र सन्ति । षट्पंचाशच्च सहस्त्राणि नाथकथाकथनसंयुक्तं ।। पाहो तिलोयसामी धम्मकहा तस्स तच्चसंकहर्ण । घाइकम्मखयादो केवलणाणण रम्मस्स ।। ४०॥ नाथः त्रिलोकस्वामी धर्मकथा तस्य तत्वसंकथने । घातिकर्मक्षयात् केवलज्ञानेन रम्यस्य ॥ तित्थयरस्स तिसंज्झे गाहस्स सुमज्झिमाय रत्तीए । बारहसहासु मज्झे छापडियादिव्वझुणीकालो ॥४१॥ तीर्थकरस्य त्रिसंध्यायां नाथस्य मुमध्यमायां रात्रौं । द्वादशसभामु मध्ये पायटिका दिव्यध्वनिकालः॥ होदि गणिचक्किमहवपण्हादो अण्णदावि दिव्वाणि । सो दहलक्खणधम्मं कहेदि खलु भवियवरजीवे ।। ४२ ।। भवति गणिचक्रिमधवप्रश्नतः अन्यदापि दिव्यचनिः । स दशलक्षणधर्म कथयति खलु भन्यवरजीवे । णादारस्स य पण्डा गणहरदेवस्स णायमाणस्स । उत्तरवयणं तस्स वि जीवादी वत्थुकणे सा ॥४३ ।। १ नोवादिवस्तुस्वभावकमन ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy