SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ २६६ सिद्धान्तसारादिसंग्रहे ज्ञातुश्च प्रश्ना: गणवरदेवस्य जिज्ञासमानस्य । उत्तरवचनं तस्यापि जीवादिवस्तुकयने सा॥ अहवा णादाराणं धम्माणुकहादिकहणमेवं सा । तित्थगणिचक्कगरवरसक्काईणं च णाहकहा ।। ४४ ॥ अथवा ज्ञातृणां धर्मानुकथादिकथनमेवं सा । तीर्थगणिक्रिनरवरशक्रादीनां च नाथकथा || ज्ञातृधर्मकांगस्य पदानि ५५६००० । श्लोक २८४०५१८४९५५४००० । वर्ण ९८९६५९१८५७२८००० । इति णादाचम्मकहाणाम छमंगं गर्द-इत्ति बातृधर्मकथानाम षप्राशं गतं । --.-..- .... . सत्तरिसहस्स लक्खा एयारह जत्थुवासयज्झयणे । उत्तं पयप्पमाण जिणेषण तं णमह भवियजणा ॥४५॥ सप्ततिसहस्त्रं लक्षाणि एकादश यत्रोपासकाथ्ययने । उक्तं पदप्रमाणं जिनेन ते नमत भव्यजनाः ।। दंसमवयसामाइयपोसहसचित्तरायमत्ते य । बंभारंभपरिम्गहअणुमणमुद्दिश देसविरदेदे ॥४६॥ दर्शनम्रतसामायिकोषधसचित्तरात्रिभक्ताश्च । अम्हारंभपरिग्रहानुमतोदिया देशबिरता एते ।। जत्थे यारहसद्धा दाणं पूयं च संहसेव च । वयगुणसील किरिया तसि मंता वि धुञ्चति ॥४७॥ यत्रैकादशश्रद्धा दानं पूजा च संघसेवा च । व्रतगुणशीलानि क्रिया तेषां मंत्रा अपि उच्यन्ते ।। उपासकाध्ययनम्य पदानि ११७००० | श्लोकाः ५९७७३५०० ७१५५००० । अक्षर १९.१२७५२०२२८९६०००० । इदि उवासयज्कयणं ससम अंगं गर्द-इत्युपासकाध्ययनं सप्तममनं गतम् ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy