________________
२६६
सिद्धान्तसारादिसंग्रहे
ज्ञातुश्च प्रश्ना: गणवरदेवस्य जिज्ञासमानस्य ।
उत्तरवचनं तस्यापि जीवादिवस्तुकयने सा॥ अहवा णादाराणं धम्माणुकहादिकहणमेवं सा । तित्थगणिचक्कगरवरसक्काईणं च णाहकहा ।। ४४ ॥
अथवा ज्ञातृणां धर्मानुकथादिकथनमेवं सा ।
तीर्थगणिक्रिनरवरशक्रादीनां च नाथकथा || ज्ञातृधर्मकांगस्य पदानि ५५६००० । श्लोक २८४०५१८४९५५४००० । वर्ण ९८९६५९१८५७२८००० । इति णादाचम्मकहाणाम छमंगं गर्द-इत्ति बातृधर्मकथानाम षप्राशं गतं ।
--.-..- .... . सत्तरिसहस्स लक्खा एयारह जत्थुवासयज्झयणे । उत्तं पयप्पमाण जिणेषण तं णमह भवियजणा ॥४५॥
सप्ततिसहस्त्रं लक्षाणि एकादश यत्रोपासकाथ्ययने ।
उक्तं पदप्रमाणं जिनेन ते नमत भव्यजनाः ।। दंसमवयसामाइयपोसहसचित्तरायमत्ते य । बंभारंभपरिम्गहअणुमणमुद्दिश देसविरदेदे ॥४६॥
दर्शनम्रतसामायिकोषधसचित्तरात्रिभक्ताश्च ।
अम्हारंभपरिग्रहानुमतोदिया देशबिरता एते ।। जत्थे यारहसद्धा दाणं पूयं च संहसेव च । वयगुणसील किरिया तसि मंता वि धुञ्चति ॥४७॥
यत्रैकादशश्रद्धा दानं पूजा च संघसेवा च । व्रतगुणशीलानि क्रिया तेषां मंत्रा अपि उच्यन्ते ।। उपासकाध्ययनम्य पदानि ११७००० | श्लोकाः ५९७७३५०० ७१५५००० । अक्षर १९.१२७५२०२२८९६०००० । इदि उवासयज्कयणं ससम अंगं गर्द-इत्युपासकाध्ययनं सप्तममनं गतम् ।