SearchBrowseAboutContactDonate
Page Preview
Page 292
Loading...
Download File
Download File
Page Text
________________ अंगपप्णत्ती। २६७. अंतयर्ड वरमंगं पयाणि तेवीसलक्ख सुसहस्सा | अहावीसं जत्थ हि वणिजइ अंतकयणाहो ॥४८॥ __ अन्तकृवरमङ्गं पदानि त्रयोविंशतिलक्षाणि सहस्राणि । अष्टाविंशतिः यत्र हि वर्ण्यते अन्तकृन्नाथः ॥ पडितित्थं वरमुणिणो दह दह सहिऊण तिब्चमुवसगं । इंदादिरइयपूयं लद्धा मुंचंति संसारं ॥४९॥ प्रतितीर्थं वरमुनयो दश द३। सोद्धा तीवमुपसर्ग | इन्द्रादिरचितपूजां या मुञ्चन्ति मा ।। माहप्पं बरचरणं तेसिं वणिजए. सया रम्म । जह वङ्माणतित्थे दहावि अंतयडकेवलिओ ॥५०॥ माहात्म्यं वरचरणं तेषां वर्ण्यते सदा रम्य । यथा वर्वमानतीर्थे दशापि अन्तकरकेवलिनः ।। मायंग रामपुत्तो सोमिल जमलीकणाम किक्कंबी । सुदंसणो बलीको य णमी अलंबद्ध पुत्तलया ॥५१॥ मतंगो रामपुत्रः सोमिल; यमलींकनाम किष्कविलः | मुदर्शन: बलिकश्च नमिः पालंबष्टः पुत्राः ।। अन्तकृद्दशाङ्गस्य पदानि २३२८००० । श्लोकाः ११८९३३९३० ९८८५२००० ] अक्षराणि ३८०५८८६०७६३२३४००० । इदि अंतयह दसांगमहमं गदं-इत्यन्त दशामष्टमं गतम् । निणहंचउचउदुगणवपयाणि चाणुत्तरोववाददसे । विजयादिसु पंचसु य उववायिका विमाणेसु ॥५२॥ त्रिनभश्चतुश्चतुईिकनवपदानि चानुत्तरोपपाददशके । विजयादिषु पंचसु च औपपादिका विमानेघू ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy