________________
अंगपप्णत्ती।
२६७.
अंतयर्ड वरमंगं पयाणि तेवीसलक्ख सुसहस्सा | अहावीसं जत्थ हि वणिजइ अंतकयणाहो ॥४८॥ __ अन्तकृवरमङ्गं पदानि त्रयोविंशतिलक्षाणि सहस्राणि ।
अष्टाविंशतिः यत्र हि वर्ण्यते अन्तकृन्नाथः ॥ पडितित्थं वरमुणिणो दह दह सहिऊण तिब्चमुवसगं । इंदादिरइयपूयं लद्धा मुंचंति संसारं ॥४९॥
प्रतितीर्थं वरमुनयो दश द३। सोद्धा तीवमुपसर्ग |
इन्द्रादिरचितपूजां या मुञ्चन्ति मा ।। माहप्पं बरचरणं तेसिं वणिजए. सया रम्म । जह वङ्माणतित्थे दहावि अंतयडकेवलिओ ॥५०॥
माहात्म्यं वरचरणं तेषां वर्ण्यते सदा रम्य ।
यथा वर्वमानतीर्थे दशापि अन्तकरकेवलिनः ।। मायंग रामपुत्तो सोमिल जमलीकणाम किक्कंबी । सुदंसणो बलीको य णमी अलंबद्ध पुत्तलया ॥५१॥
मतंगो रामपुत्रः सोमिल; यमलींकनाम किष्कविलः | मुदर्शन: बलिकश्च नमिः पालंबष्टः पुत्राः ।। अन्तकृद्दशाङ्गस्य पदानि २३२८००० । श्लोकाः ११८९३३९३० ९८८५२००० ] अक्षराणि ३८०५८८६०७६३२३४००० ।
इदि अंतयह दसांगमहमं गदं-इत्यन्त दशामष्टमं गतम् ।
निणहंचउचउदुगणवपयाणि चाणुत्तरोववाददसे । विजयादिसु पंचसु य उववायिका विमाणेसु ॥५२॥
त्रिनभश्चतुश्चतुईिकनवपदानि चानुत्तरोपपाददशके । विजयादिषु पंचसु च औपपादिका विमानेघू ।।