________________
•
२६८
सिद्धान्तसारादिसंग्रहे
पडितित्थं सहिऊस दारुवरुपोपलगाएमा : दह दह मुणिणो विहिणा पाणे मोसूण झाणमया ॥५३॥ प्रतितीर्थं सोडवा हि दाख्योपसर्ग उपलब्ध माहात्म्याः ।
दश दश मुनयो विधिना प्राणान् मुक्त्वा ध्यानमयाः || विजयादिसु उवचण्णा वणिज्जेते सुहावसुद्द्बहुला । ते मह वीरतित्थे उजुदासो सालिभद्दक्खो || ५४ ||
विजयादिषूपपन्ना वर्ण्यन्ते स्वभावसुखबहुलाः | तान् नमत वीरती ऋजुदासः शालिभद्राख्यः ॥ सुक्खत्तो अभयो वि य घण्णो वरवारिसेणणंदणया । दो चिलायपुत्तो कइयो जह तह अण्णे ||१५|| सुनक्षत्रोऽभयोऽपि च धन्यः वरवारिषेणनन्दनौ ।
नन्दः चिलातपुत्रः कार्तिकेयो यथा तथा अन्येषु ॥ अनुत्तरोपपादाङ्गस्य पदानि ९२४४००० | श्लोकाः ४७२२६१ ७४४१४६००० । अक्षराणि १५११२३७५८११६६७००० । इदि अणुसरोववादं णवमं अंगे गर्द-इत्यनुत्तरोपनादं नवमं अनं मतं ।
पहाणं वायरण अंग पाणि तियसुष्णसोलसियं । तेणवदिक्संखा जत्थ जिणा वेंति सुणह जणा ॥ ५६ ॥
प्रश्नानां व्याकरणमहं पदानि त्रिशून्यषोडश । त्रिनवतिलक्षसंख्या यत्र जिना श्रुवन्ति श्रृणुत जनाः ! ॥ पहस्स दवणणपट्टि मणुत्थाय सरूवस्स । धादुणरसूलजस्स वि अत्थो तियकालगोचरयो ॥ ५७ ॥ प्रश्नस्य दूतवचननष्टप्रमुष्टिमनः स्थस्वरूपस्य । धातुनरमूल जास्यपि अर्थनिकालगोचरः ॥ १ यथा वर्धमानतीर्थे एते तथान्येषु तीर्थेषु अन्ये दश ।