SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती। २६९ धणधण्णजयपराजयलाहालाहादिसुहृदुई पणेयं । जीवियमरणत्यो चि य जत्थ कहिजइ सहावेण ॥५८॥ धन्यधान्यजयपराजयलाभालाभादिसुखदुःखें । जीवितमरणार्थोऽपि च यत्र कथ्यते स्वभावेन || आक्खेवणी कहाए कहिज्जइ पण्हदो सुभबस्स । परमदसंकारविदं तित्थयरपुराणवतंतं ।। ५९ ॥ अवक्षेपणी कथा कथ्यते प्रश्नतः सुभन्यस्य । परमत्तशंकारहित तीर्थकरपुराणवृत्तान्त ।। पढमाणुयोगकरणाणुयोगवरचरणदवअणुयोग । संटाणं लोयस्स य यदिसावयधम्मवित्थारं ।। ६० ।। प्रथमानुयोगकरणानुयोगबरचरणद्रव्यानुयोगानि । संस्थानं लोकस्य च यतिश्रावकधर्मबिस्तारं ।। पंचत्थिकायकहणं वक्खाणिजइ सहावदो जत्थ । विक्खेवणी वि य कहा कहिज्जइ जत्थ भव्याणं ॥ ६१॥ पंचास्तिकायकथनं व्याख्यायते स्वभावतो यत्र । विक्षेपणी अपि च कथा कथ्यते यत्र भव्यानां ॥ पञ्चक्खं च परोक्खं माणं दुविहं गया परे दुविहा । परसमयवादखेबो करिज्जई वित्थरा जत्थ ॥१२॥ प्रत्यक्षं च परोक्षं माने द्विविध नयाः परे द्विविधाः । परसमयवादक्षेपः क्रियते विस्तारेण यत्र || दसणणाणचरित्तं धम्मो तित्थयरदेवदेवस्स । तम्हा पभावतेओवीरियवम(र)पाणसुहआदि ॥६३॥ दर्शनज्ञानचरित्राणि धर्म: तीर्थकरदेवदेवस्य । तस्मात् प्रभावतेजोवीर्यवरज्ञानसुखादयः ।।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy