________________
अंगपण्णत्ती।
२६९
धणधण्णजयपराजयलाहालाहादिसुहृदुई पणेयं । जीवियमरणत्यो चि य जत्थ कहिजइ सहावेण ॥५८॥ धन्यधान्यजयपराजयलाभालाभादिसुखदुःखें ।
जीवितमरणार्थोऽपि च यत्र कथ्यते स्वभावेन || आक्खेवणी कहाए कहिज्जइ पण्हदो सुभबस्स । परमदसंकारविदं तित्थयरपुराणवतंतं ।। ५९ ॥
अवक्षेपणी कथा कथ्यते प्रश्नतः सुभन्यस्य । परमत्तशंकारहित तीर्थकरपुराणवृत्तान्त ।। पढमाणुयोगकरणाणुयोगवरचरणदवअणुयोग । संटाणं लोयस्स य यदिसावयधम्मवित्थारं ।। ६० ।।
प्रथमानुयोगकरणानुयोगबरचरणद्रव्यानुयोगानि ।
संस्थानं लोकस्य च यतिश्रावकधर्मबिस्तारं ।। पंचत्थिकायकहणं वक्खाणिजइ सहावदो जत्थ । विक्खेवणी वि य कहा कहिज्जइ जत्थ भव्याणं ॥ ६१॥
पंचास्तिकायकथनं व्याख्यायते स्वभावतो यत्र । विक्षेपणी अपि च कथा कथ्यते यत्र भव्यानां ॥ पञ्चक्खं च परोक्खं माणं दुविहं गया परे दुविहा । परसमयवादखेबो करिज्जई वित्थरा जत्थ ॥१२॥
प्रत्यक्षं च परोक्षं माने द्विविध नयाः परे द्विविधाः ।
परसमयवादक्षेपः क्रियते विस्तारेण यत्र || दसणणाणचरित्तं धम्मो तित्थयरदेवदेवस्स । तम्हा पभावतेओवीरियवम(र)पाणसुहआदि ॥६३॥
दर्शनज्ञानचरित्राणि धर्म: तीर्थकरदेवदेवस्य । तस्मात् प्रभावतेजोवीर्यवरज्ञानसुखादयः ।।