________________
२७०
सिद्धान्तसारादिसंग्रहे
संवेजणीकहाए भणिज्जइ सयलभब्यबोहत्थं ! णिन्वेजणीकहाए भणिज्जइ परम वेरगं ॥६४ ॥
संवेजनीकथया भण्यते सकलभव्यबोधनार्थे । निर्बेजनीकथया भण्यते परमवैराग्यं ।। संसारदेहभोगा रागो जीवस्स जायदे तम्हा । असुहाणं कम्माण बंधो तत्तो हवे दुखं ॥६५॥ संसारदेहभोगा रागो जीवस्य जायते तस्मात् ।
अशुभानां कर्मणां बन्धः ततो भवेडु:खं ।। असुहकुले उप्पत्ती विरुवदालिद्दरोयबाहुल्लं । अवमाणं णरलोए परकम्मकरो महापावो ॥६६॥
अशुभकुले उत्पत्तिः विरूपदारिद्यरोगबाहुल्यं ।
अपमानं नरलोके परकर्मकरो महापापः ।। एवंविहं कहाणं वायरण बेच्च पाहवायरणे । दहमे अंगे णिञ्च करिज्जमाण सया सुणह ॥६७॥
एवंविधं कथानां व्याकरणं वेद प्रश्नव्याकरणे।
दशमेंऽगे नित्य क्रियमाणं सदा शृणुत ] प्रश्नव्याकरणाङ्गस्य पदानि ९३१६००० | श्लोकाः ४७५९४० ११३३८९४००० । अक्षराणि १५२३००८३६२८४६०८००० इदि पवायरणं दशम अंग गर्द-इति प्रश्नव्याकरणं दशम अंग गतम् ।।
चुलसीदिलक्स कोडी पयाणि णिच विवागसुत्ते य । कम्माण बहुसत्ती सुहासुहाणं हु मभिमया ॥६॥
चतुरशांतिलक्षाणि कोटिः पदानि नित्यं विपाकसूत्रे च । कर्मणां बहुशक्ति: शुभाशुमानां हि मध्यमका ।।