________________
अंगप्पणती ।
२७१
तिब्वमंदाणुभावा दन्ते रोने काल भाले म । उदयो विवायबो भणिज्जइ जत्य विस्थारा ।।६९॥
तोत्रमन्दानुभावा द्रव्ये क्षेत्रे काले भावे च ।
उदयो विपाकरूपो भण्यते यत्र विस्तारेण ।। विपाकसूत्रांगस्य पदानि १८४००००० । श्लोकाः ९४००२७ ७०३५६०००००। वर्णाः ३००८०८८६५१३९२००००० | इदि विवागसुसंग एकादसं गदं-इति विपाकसूत्रांग एकादशं गतं ।
एयारंगपयाणि य कोडीचउपचदहसुलक्खाई । वि सहस्सादो वोच्छे पुचपमाणं समासेण ।। ७० ।।
एकादशाङ्गपदानि च कोटिचतुष्कपंचदशलक्षाणि ।
अपि सहस्रे द्वे वक्ष्ये पूर्वप्रमाणं समासेण ॥ एकादशानामङ्गनां पदानि ४१५०२००० ! श्लोकाः २१२०२७३३५६१४९३००० । अक्षराणि ६७८४८७४७३९६७७७६००० इदि एकादसांगानि गदानि-इत्येकादशाङ्गानि गतानि ।
---.-..-...-. दिहिप्पवादमंग परियम्म सुत्त पुचगं चेव । पढमाणुओग चूलिय पंचपयारं णमंसामि ॥ ७१ ।।
दृष्टिप्रवादमङ्ग परिकर्म सूत्र पूर्वाङ्गं चैव ।
प्रथमानुयोगं चूलिका पंचप्रकारे नमामि ।। तत्थ पयाणि पंच य णभ णभ छ पंच अह छड सुण्ण । अंक कमेण य पोयाणि जिणागमे णिचं ॥७२॥ तत्र पदानि पंच नभो नमः षट् पंच अष्ट पट अष्ट शून्यं । अंक क्रमेण च ज्ञेयानि जिनागमे नित्यं ।।