SearchBrowseAboutContactDonate
Page Preview
Page 297
Loading...
Download File
Download File
Page Text
________________ २७२ सिद्धान्तसारादिसंग्रहे -trr marwanamure.marrrrrrrrrrrrr----rammana...... दृष्टिवादाङ्गपदसंख्या १०८६८५६००५। श्लोकाः ५५५२५८०५८७३९४९७९०७ । पासल्या १७७६८२५६५९९६६१६ ६७४१०। दिहीणं तिणि सया तेसहीण वि मिच्छवायाणं | जत्थ णिराकरणं खलु तण्णामं दिहिवादंग ।। ७३ ॥ दृष्टीनां त्रिशतानि त्रिपष्टे: मिथ्यावादानां । __ यत्र निराकारण खल तन्नाम दृष्टिवादाङ्गम् । सं जहा तद्यथा--- किरियाधायदिट्ठीण कोषकल-कंठेविद्धि-कोसिय-हरिमंसु-मांधाविय-रोमस-मुंड-अस्सलायणादीणं असीविसब (१८०) क्रियावादिनां कोत्कल-कंटविद्धि-कौशिक-हरिश्मश्रु-मांवपिक-रोमंश-मुंड-आश्वलायनादीनां अशीतिशत (१८०)। ___ अकिरियाचायदिट्ठीणं मरीचि-कविल-उलूय-गग्ग-बग्घभूहघदुलि-माठर-मोगलायणादीणं चगासीदि (८४) अक्रियावाद दृष्टीनां मरीचि कपिल-उलक-गार्ग-व्याघ्रभूति-बादबलि-माटर-मौद्गलायनादीनां चतुरशीतिः (८४)। अण्णाणदिट्ठीणं सायल्ल-बक्कल-कुहुमि-सचमुगि-पारायण-क8-मज्झदिण-भोय-पेप्पलायन-पायरायण-सिद्धिपक-वंतिकायणवसु-जेमणिपमुहाणं सगसही (६७)। ___ आज्ञानदृष्टीनो झाकल्य–बल्कल-कुथुमि-सत्यमुनि-नारायण-कठमाध्यंदिन-भोज-पैष्पलायन बादरायण-स्विप्टिक-दैत्यकायन-वनजैमिनिप्रमुखाना सप्तपष्टिः । ६७ )। येणइयदिहीणं यसिह-पारासर-अउकण-चम्मीक-रोमहस्सणिसम्वत्त-वास-पलापुत्स-उचमणष-बदस-अयछिपमुहाण बसीसा ( ३२)
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy