________________
२७२
सिद्धान्तसारादिसंग्रहे
-trr
marwanamure.marrrrrrrrrrrrr----rammana......
दृष्टिवादाङ्गपदसंख्या १०८६८५६००५। श्लोकाः ५५५२५८०५८७३९४९७९०७ । पासल्या १७७६८२५६५९९६६१६ ६७४१०। दिहीणं तिणि सया तेसहीण वि मिच्छवायाणं | जत्थ णिराकरणं खलु तण्णामं दिहिवादंग ।। ७३ ॥
दृष्टीनां त्रिशतानि त्रिपष्टे: मिथ्यावादानां । __ यत्र निराकारण खल तन्नाम दृष्टिवादाङ्गम् । सं जहा तद्यथा--- किरियाधायदिट्ठीण कोषकल-कंठेविद्धि-कोसिय-हरिमंसु-मांधाविय-रोमस-मुंड-अस्सलायणादीणं असीविसब (१८०)
क्रियावादिनां कोत्कल-कंटविद्धि-कौशिक-हरिश्मश्रु-मांवपिक-रोमंश-मुंड-आश्वलायनादीनां अशीतिशत (१८०)। ___ अकिरियाचायदिट्ठीणं मरीचि-कविल-उलूय-गग्ग-बग्घभूहघदुलि-माठर-मोगलायणादीणं चगासीदि (८४)
अक्रियावाद दृष्टीनां मरीचि कपिल-उलक-गार्ग-व्याघ्रभूति-बादबलि-माटर-मौद्गलायनादीनां चतुरशीतिः (८४)।
अण्णाणदिट्ठीणं सायल्ल-बक्कल-कुहुमि-सचमुगि-पारायण-क8-मज्झदिण-भोय-पेप्पलायन-पायरायण-सिद्धिपक-वंतिकायणवसु-जेमणिपमुहाणं सगसही (६७)। ___ आज्ञानदृष्टीनो झाकल्य–बल्कल-कुथुमि-सत्यमुनि-नारायण-कठमाध्यंदिन-भोज-पैष्पलायन बादरायण-स्विप्टिक-दैत्यकायन-वनजैमिनिप्रमुखाना सप्तपष्टिः । ६७ )।
येणइयदिहीणं यसिह-पारासर-अउकण-चम्मीक-रोमहस्सणिसम्वत्त-वास-पलापुत्स-उचमणष-बदस-अयछिपमुहाण बसीसा ( ३२)