SearchBrowseAboutContactDonate
Page Preview
Page 298
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती । २७३ वैनयिकदृष्टीनां वशिष्ठ - पाराशर - जतुकर्ण - वाल्मीकि रोमहर्षणि-सत्यदत्त - व्यास - एलापुत्र- औपमन्यव - ऐन्द्रदत्त - आगस्यादीनां द्वात्रिंशत् ( ३२ ) । इदि मिलिवूण तिसउित्तर तिसदी कुवाय निराकरण प्ररुवयं । इति मिलित्वा त्रिषटघुत्तरत्रिशतकुवादनिराकरणं प्ररूपितं । इदि बारह अंगाणं समरणमिह भावदो मया णिचं | सुभचंदेण हु रहयं जो भावइ सो सुहं पावद्द ||७४॥ इति द्वादशाङ्गानां स्मरणमिह भावतो मया नित्यं । शुभचन्द्रेण हि रचितं यो भावयति स सुखं प्रामोति ॥ स्यारसुदसमुद्दे जो दिव्वदि दिव्यभावेण । सो संसारदवालजालालीणो ण संपज्जर || ७५ ॥ एकादश समुद्रे यो दीव्यति दिव्यभावेन । स संसारदायानज्वालादीनो न सम्पद्यते ॥ दंसणगाणचरितं तवे य पार्वति सासणे भणियं । जो भाविऊण मोक्खं तं जाणह सुदद्द माहष्पं ॥ ७६ ॥ दर्शनज्ञानचारिण तपसा च प्राप्नुवन्ति शासने भणितं । यो भावयित्वा मोक्षं तज्जानीहि श्रुतस्य माहात्म्यं ॥ एयारसंगपयकयपरूवणं भए पमाददोसेण । भणियं किं पि विरुद्धं सोहेतु सुयोगिणी णिचं ॥७७॥ एकादशाङ्ग पदकृतप्ररूपणं मया प्रमाददोषेण 1 भणितं किमपि विरुद्धं शोधयन्तु सुयोगिनो नित्यं ॥ इदि सिद्धतसमुचये बारह अंगसमरणावराभिहाणे अंगपणसीए अंगणिरूवणाणामपदमो अहियारो सम्मतो ॥ १ ॥ १ क्रीडति ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy