________________
अंगपण्णत्ती ।
२७३
वैनयिकदृष्टीनां वशिष्ठ - पाराशर - जतुकर्ण - वाल्मीकि रोमहर्षणि-सत्यदत्त - व्यास - एलापुत्र- औपमन्यव - ऐन्द्रदत्त - आगस्यादीनां द्वात्रिंशत् ( ३२ ) ।
इदि मिलिवूण तिसउित्तर तिसदी कुवाय निराकरण प्ररुवयं । इति मिलित्वा त्रिषटघुत्तरत्रिशतकुवादनिराकरणं प्ररूपितं ।
इदि बारह अंगाणं समरणमिह भावदो मया णिचं | सुभचंदेण हु रहयं जो भावइ सो सुहं पावद्द ||७४॥
इति द्वादशाङ्गानां स्मरणमिह भावतो मया नित्यं । शुभचन्द्रेण हि रचितं यो भावयति स सुखं प्रामोति ॥ स्यारसुदसमुद्दे जो दिव्वदि दिव्यभावेण । सो संसारदवालजालालीणो ण संपज्जर || ७५ ॥ एकादश समुद्रे यो दीव्यति दिव्यभावेन । स संसारदायानज्वालादीनो न सम्पद्यते ॥ दंसणगाणचरितं तवे य पार्वति सासणे भणियं । जो भाविऊण मोक्खं तं जाणह सुदद्द माहष्पं ॥ ७६ ॥ दर्शनज्ञानचारिण तपसा च प्राप्नुवन्ति शासने भणितं । यो भावयित्वा मोक्षं तज्जानीहि श्रुतस्य माहात्म्यं ॥ एयारसंगपयकयपरूवणं भए पमाददोसेण । भणियं किं पि विरुद्धं सोहेतु सुयोगिणी णिचं ॥७७॥ एकादशाङ्ग पदकृतप्ररूपणं मया प्रमाददोषेण 1 भणितं किमपि विरुद्धं शोधयन्तु सुयोगिनो नित्यं ॥ इदि सिद्धतसमुचये बारह अंगसमरणावराभिहाणे अंगपणसीए अंगणिरूवणाणामपदमो अहियारो सम्मतो ॥ १ ॥
१ क्रीडति ।