SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ सिद्धान्तसारादिसंग्रहे - सर्वश्रुताक्षराणि१८४४६७४४०७३७०९५५१६१५ । आयारं पढमंग तत्थहारससहस्सपयमेस । यस्थायरति भब्वा मोक्खपहं तेण तं पाम ॥ १५ ॥ आचारं प्रथमांग तत्राष्टादशसहस्रपदमात्र । यत्राचरन्ति भत्र्या मोक्षपथं तेन तन्नाम । कहं चरे कहं तिहे कहमासे कहं सये। कह भासे कह झुंजे कह पावं ण बंधह ॥ १६ ॥ कथं चरेत् कथं तिष्ठेत् कथमासीत कथं शयीत ! कथं भाषेत कथं मुंजीत कथं पापं न बध्यते । जदं चरे जदं तिहे जदमासे जदं सये। जदं भासे जदं मुंजे एवं पार्वण बंधा ।। १७ ॥ __ यतं चरेत् यतं तिष्ठेत् यतं आसीत यतं शयीत | यतं भाषेत यतं मुंजीत एवं पापं न बध्यते ॥ महव्ययाणि पंचेव समिदीओक्खरोहणं । लोओ आवसयाछक्कमवच्छण्हभूसया ॥ १८॥ महावतानि पंचैव समितयोऽक्षरोधनं । लोच आवश्यकपर्ट अवत्रस्नानभूशयनानि ॥ अदंतवणमेगभत्ती ठिदिभोयणमेव हि । यदीर्ण यं समायारं वित्थरेवं परूवए ॥ १९ ॥ अदन्तमनैकभक्ते स्थितिभोजनमेव हि । यतीनां यं समाचारं विस्तारेणैत्र प्ररूपयेत् ॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy