________________
सिद्धान्तसारादिसंग्रहे
- सर्वश्रुताक्षराणि१८४४६७४४०७३७०९५५१६१५ । आयारं पढमंग तत्थहारससहस्सपयमेस । यस्थायरति भब्वा मोक्खपहं तेण तं पाम ॥ १५ ॥
आचारं प्रथमांग तत्राष्टादशसहस्रपदमात्र ।
यत्राचरन्ति भत्र्या मोक्षपथं तेन तन्नाम । कहं चरे कहं तिहे कहमासे कहं सये। कह भासे कह झुंजे कह पावं ण बंधह ॥ १६ ॥
कथं चरेत् कथं तिष्ठेत् कथमासीत कथं शयीत !
कथं भाषेत कथं मुंजीत कथं पापं न बध्यते । जदं चरे जदं तिहे जदमासे जदं सये। जदं भासे जदं मुंजे एवं पार्वण बंधा ।। १७ ॥ __ यतं चरेत् यतं तिष्ठेत् यतं आसीत यतं शयीत |
यतं भाषेत यतं मुंजीत एवं पापं न बध्यते ॥ महव्ययाणि पंचेव समिदीओक्खरोहणं । लोओ आवसयाछक्कमवच्छण्हभूसया ॥ १८॥ महावतानि पंचैव समितयोऽक्षरोधनं ।
लोच आवश्यकपर्ट अवत्रस्नानभूशयनानि ॥ अदंतवणमेगभत्ती ठिदिभोयणमेव हि । यदीर्ण यं समायारं वित्थरेवं परूवए ॥ १९ ॥
अदन्तमनैकभक्ते स्थितिभोजनमेव हि । यतीनां यं समाचारं विस्तारेणैत्र प्ररूपयेत् ॥