SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ अंगपण्णत्ती । २५९ पणणउदिसया पत्थू णवयसया तिसहस्सपाहुडया। चउदस पुन्चे सने हवनि मिलिया ताहि ।।११। पंचनबतिशतानि वस्तूनि नवकशतानि त्रिसहस्रनाभतानि | चतुर्दश पूर्वाणि सर्वाणि भवन्ति मिलितानि च तानि तत्र ॥ वत्थू १९५ वत्थू एक प्रति पाइड २० । पाझुडसंख्या ३९००, पाइड एक प्रति पाड, (पाहुड) २४ जात अनुयोगसंख्या २२, ४६, ४०० अनुयोगे पाहुडसंख्या । सयकोडी मारुत्तर तेसीदीलक्खमंगगंधाणं । अट्टाचण्णसहस्सा पयाणि पंचेव जिणदिई ॥ १२ ।। शतकोटिः द्वादशोत्तरा त्र्यशीतिलक्षाण्यगनंथानां । अष्टापंचाशत्सहस्राणि पदानि पंचैव जिनदृष्टानि ॥ द्वादशाङ्गश्रुतपदानां संख्या ११२, ८३, ५८,००,५। पण्णत्तरि वण्णाणं संयं सहस्साणि होदि अहेव । इगिलक्खमहकोडि पइष्णयाणं पमाणं हु ।। १३ ॥ पंचसप्ततिः वर्णानां शतं सहस्राणि भवंति अष्टैव । एकलक्षं अष्टकोट्यः प्रकीर्णकानां प्रमाणं हि ॥ अङ्गबाह्यश्रुताक्षरसंख्या ८, ०१, ०१, १७५ । पणदस सोलस पण पण णव णभ सग तिणि चेव संग । सुणं चउचउसगछचउचउअट्टेकसम्बसुदवण्णा ॥१४॥ पंचदश पोडश पंच पंच नव नभः सप्त त्रीणि चैप सप्त । शून्यं चतुःचतुःसप्तपट्चतुःचतुरष्टैकसर्वश्रुतवर्णाः !! १ तिणि पुस्तके पाठः । २ सग हात पाठः पुस्तके । ३ सुर्ण पुस्तके पाठः। ४ सव इति पाठः पुस्तके ।
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy