________________
२५८
सिद्धान्तसारादिसंग्रहे
पोडशशतचतुस्त्रिंशत्कोटयः व्यशीतिलक्षाणि यत्र ! सप्तसहस्राणि अष्टशतान्यष्टाशीतिरपुनरुक्कपदवर्णाः १६३४, ८३, ७, ८, ८८ मध्यमपदाक्षर संख्या । संखसहस्स पयेहिं संघादसुदं गिरूवियं जाण । इगिदरगदीण रम्मं तं संखेज्जेहिं पडिवती ॥ ६॥ संख्यातसहस्रपदैः संघाततं निरूपितं जानीहि एकतरगतीनां रम्यं तत्संख्यातः प्रतिपत्तिः || चउगइसरूवरूवयप डिसंखदेहिं अगियोगं । चोदसमरगणसण्णाभेय विसेसे हि संजुत्तं ॥ ७ ॥ चतुर्गतिस्वरूपरूपकप्रतिपत्तिसंख्यातैरनुयोगम् । चतुर्दशमार्गणा सज्ञाभेदविशेपैः संयुक्तं ॥
चउरादी अभियोगे पाहुडपाहुडदं सया होदि । चवीसे म्हि हवे पाहुडयं वत्थु श्रहियारे ॥ ८ ॥ चतुराद्यनुयोगे प्राभृतप्राभृतश्रुतं सदा भवति । चतुर्थितौ तस्मिन् भवेत् प्राभृतं वस्तुविकारे ॥ वीस वीसं पाहुडअहियारे एकवत्थु अहियारो । तहिं दस चोइस अवारसयं वार वारं च ॥ ९॥
त्रिशतीवित प्राभृताविकार एकवस्त्त्रधिकारः । तत्र दश चतुर्दश अट अटादश द्वादया द्वादश च । सोलं च वीस ती पगारसमं च चउसु दस वत्थु । एदेहि बन्धुचिउदपुच्चाहवंति पुगो ॥ १० ॥
पोडश च विंशतिः त्रिशत् पंचदश च चतुर्षु दश वस्तूनि । एतैः वस्तुभिः चतुर्ददापूर्वाणि भवन्ति पुनः ॥