SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ सिरिसुहचंदाइरियविरइया अंगपण्णत्ती। द्वादशाङ्गप्रशतिः। सिद्धं बुद्धं णिचं णाणाभूसं णमीय सुहयंदं । वोच्छे पुच्चपमाणमेगारहअंगसंजुत्तं ॥ १ ॥ सिद्धं बुद्धं नित्यं ज्ञानभूषणं नत्वा शुभचन्द्रम् । वक्ष्ये पूर्वप्रमाणभकादशाङ्गसंयुतम् ।। तिविहं पयं जिणेहिमत्थपयं खलु पमाणपयमुत्तं । तदियं मज्झपयं हु तत्थस्थपयं परूवेमो ॥ २ ॥ त्रिविधं पदं जिनरर्थपदं खलु प्रमाणपदमुक्तम् । तृतीयं मध्यमपदं हि तत्रार्थपदं प्ररूपयामः ॥ जाणदि अत्थं सत्थं अक्खरहेण जेत्तियेणेव । अस्थपर्य तं जाणह घडमाणय सिग्वामिच्चादि ।। ३॥ जानाति अर्थ साधै अक्षरव्यूहेन यावतैव । अर्थपदं तज्जानीहि घटमानय शीघ्रमित्यादि ।। छंदपमाणपबद्धं पमाणपयमेत्य मुणह जं तं खु । मज्झययं जं आगमभणियं तं सुणह भवियजणा ॥४॥ छन्दःप्रमाणप्रबद्धं प्रमाणपदमत्र जानीहि यत्तत् खलु । मध्यमपदं यदागमणितं तच्छृणुत भव्यजनाः ! ॥ सोलससयचोत्तीसा कोडी तियसीदिलक्खयं जत्थ । सत्तसहस्सहसयाडसीदपुणरुत्तपदवण्णा ॥५॥
SR No.090474
Book TitleSiddhantasaradisangrah
Original Sutra AuthorN/A
AuthorPannalal Soni
PublisherM D Granthamala Samiti
Publication Year1979
Total Pages349
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Philosophy, & Religion
File Size5 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy