________________
सिरिसुहचंदाइरियविरइया
अंगपण्णत्ती।
द्वादशाङ्गप्रशतिः।
सिद्धं बुद्धं णिचं णाणाभूसं णमीय सुहयंदं । वोच्छे पुच्चपमाणमेगारहअंगसंजुत्तं ॥ १ ॥
सिद्धं बुद्धं नित्यं ज्ञानभूषणं नत्वा शुभचन्द्रम् ।
वक्ष्ये पूर्वप्रमाणभकादशाङ्गसंयुतम् ।। तिविहं पयं जिणेहिमत्थपयं खलु पमाणपयमुत्तं । तदियं मज्झपयं हु तत्थस्थपयं परूवेमो ॥ २ ॥
त्रिविधं पदं जिनरर्थपदं खलु प्रमाणपदमुक्तम् ।
तृतीयं मध्यमपदं हि तत्रार्थपदं प्ररूपयामः ॥ जाणदि अत्थं सत्थं अक्खरहेण जेत्तियेणेव । अस्थपर्य तं जाणह घडमाणय सिग्वामिच्चादि ।। ३॥
जानाति अर्थ साधै अक्षरव्यूहेन यावतैव ।
अर्थपदं तज्जानीहि घटमानय शीघ्रमित्यादि ।। छंदपमाणपबद्धं पमाणपयमेत्य मुणह जं तं खु । मज्झययं जं आगमभणियं तं सुणह भवियजणा ॥४॥
छन्दःप्रमाणप्रबद्धं प्रमाणपदमत्र जानीहि यत्तत् खलु ।
मध्यमपदं यदागमणितं तच्छृणुत भव्यजनाः ! ॥ सोलससयचोत्तीसा कोडी तियसीदिलक्खयं जत्थ । सत्तसहस्सहसयाडसीदपुणरुत्तपदवण्णा ॥५॥