________________
२५६
सिद्धान्तसारादिसंग्रहे
तृणतुल्यं परद्रव्यं परं च खशरीरवत् । परम " मातुः नामा मारि परं पदम् ॥३२३॥ सम्यक्त्वसमतायोगे नै संन्य क्षमता तथा । कषायविषयासंगः कर्मणां निर्जरा परा ॥३२४॥ अयं तु कुलभद्रेण भवविच्छित्तिकारणम् । हब्धो बालस्वभावेन ग्रन्थः सारसमुच्चयः ।।३२५॥ ये भक्त्या भावयिष्यन्ति भवकारणनाशनम् । तेचिरेणैव कालेन प्राश्वं ? प्राप्स्यति शाश्वतम् ।।३२६॥ सारसमुच्चयमेतद्ये पठन्ति समाहिताः । ते स्वल्पेनैव कालेन पदं यास्यन्त्यनामयं ।।३२७।। नमः परमसद्ध्यानविघ्ननाशनहेतवे । महाकल्याणसम्पत्तिकारिणेरिष्टनेमये ||३२८॥ इति *श्रीकुलभद्रविरचितं सारसमुश्चयचारित्रं
समाप्तम् ।
१ परं वचः शरीरवत् क.. 1 २ संघ का । ३ समता क. ।
* पुष्पमध्यमतः पाठः पुस्तक हयेऽपि नास्ति । ' इति सारसमुचप्रन्थ समाप्तं' इति ख-पुस्तके पाटः ।