Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 308
________________ Aushadhi-- अंगपण्णत्ती । २८३ बयणवहा जावदिया गयवादा होति चेव तावदिया । णयवादा जावदिया तावदिया होंति परसमया ॥ ३४ ॥ वचनपथा यावन्तो नयवादा भवन्ति चैव तावन्तः । नयवादा यावन्तो तावन्तो भवन्ति परसमयाः ॥ ददि मुत्तं गदं-इति सूत्रं गतं । पढम मिच्छादिहि अन्वदिकं आसिदूण पडिवजं । अणुयोगो अहियारो वुत्तो पढमाणुयोगो सो ॥३५॥ प्रथमं मिथ्याष्टिं अव्युत्पने आश्रित्य प्रतिपाद्यं । अनुयोगोऽधिकार उत्तः प्रथमानुयोगः सः ।। चउवीस तित्थयरा बहणो ? बारह छखंडभरहस्स। णवबलदेवा किण्हा णव पडिसत्तू पुराणाई ॥३६ ।। चतुर्विंशतिस्तीर्थकरान् जयिनो द्वादश 'पर्खडभरतस्य । नव बलदेवान् कृष्णान् नव प्रतिशत्रून् पुराणानि ।। तेसिं वणति पिया माई णयराणि चिण्ह पुधभवे । पंचसहस्सपयाणि य जत्थ हु सो होदि अहियारो ॥३७॥ तेषां वर्णयन्ति पितृन् मातृ: नगराणि चिह्नानि पूर्वभवान् । पंचसहस्रपदानि च यत्र हि स भवति अधिकारः ॥ पयाणि ५०००। कोडिपयं उप्पादं पुव्वं जीवादिदव्वणियरस्स । उप्पादन्वयधुवादणेयधम्माण पूरणयं ॥३८॥ कोटिपदं उत्पाद पूर्व जीवादिद्रव्यनिकरस्य । उत्पादत्र्ययधौल्याद्यनेक धर्माणां पूरणकं ॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349