Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 289
________________ सिद्धान्तसारादिसंग्रहे समयः समयेन सम आवलिकया समा हि आवलिका । कालेन प्रथम पृथ्वीनारकाणां भोमानां वानानां ॥ सरिसं जहण्णआऊ सत्तमखिदिणारयाण उक्कसं । सन्वद्वाणं आऊ सरिसं उस्सप्पिणीपमुहं ॥ ३४ ॥ सदृशं जघन्यायुः सप्तमक्षितिनारकाणामुत्कृष्टं । सर्वार्थस्थानां आयुः सदृशं उत्सर्पिणीप्रमुखं ॥ भावे केवलणाणं केवलदंसणसमाणयं दिहं | एवं जत्य सरित्थं वेंति जिणा सव्वअत्थाणं ।। ३५ ।। भावेन केवलज्ञान केवलदर्शनसमानं दिएं । एवं यत्र सदृशं जानन्ति जिना सर्वार्थान् ॥ समवायांगपदं १६४००० | श्लोक ८३७८५०७७९२६००० t २६४ अक्षर २६८११२२४९३६३२००० । इति समवायोगं चउत्थं गदं - इति समवायानं चतुर्थं गतं । दुगदुगअडतिसुणं विवायपण्णत्तिअंगपरिमाणं । णाणाविसेस कहणं वेंति जिणा जत्थ गणिपहा || ३६ || द्विककित्रिशून्यं विपाकप्रज्ञत्यङ्गपरिमाणं । नानाविशेषकथनं अवन्ति जिना यत्र गणिप्रश्नान् ॥ अस्थि त्थि जीवो णिच्चोऽणिच्चोऽहवाह किं एगो । वत्तव किमवत्तन्वो हि किं भिष्णो ॥ ३७ ॥ किमस्ति नास्ति जीवो नित्योऽनित्योऽथवाथ किमेकः । वक्तव्यः किमवक्तव्यो हि किं भिन्नः ॥ गुणपज्जयादभिष्णो सहिसहस्सा गणिस्स पण्हेवं । जत्थस्थि तं वियाणपण्णत्तमंगं खु ॥ ३८ ॥

Loading...

Page Navigation
1 ... 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349