Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti
View full book text
________________
•
२६८
सिद्धान्तसारादिसंग्रहे
पडितित्थं सहिऊस दारुवरुपोपलगाएमा : दह दह मुणिणो विहिणा पाणे मोसूण झाणमया ॥५३॥ प्रतितीर्थं सोडवा हि दाख्योपसर्ग उपलब्ध माहात्म्याः ।
दश दश मुनयो विधिना प्राणान् मुक्त्वा ध्यानमयाः || विजयादिसु उवचण्णा वणिज्जेते सुहावसुद्द्बहुला । ते मह वीरतित्थे उजुदासो सालिभद्दक्खो || ५४ ||
विजयादिषूपपन्ना वर्ण्यन्ते स्वभावसुखबहुलाः | तान् नमत वीरती ऋजुदासः शालिभद्राख्यः ॥ सुक्खत्तो अभयो वि य घण्णो वरवारिसेणणंदणया । दो चिलायपुत्तो कइयो जह तह अण्णे ||१५|| सुनक्षत्रोऽभयोऽपि च धन्यः वरवारिषेणनन्दनौ ।
नन्दः चिलातपुत्रः कार्तिकेयो यथा तथा अन्येषु ॥ अनुत्तरोपपादाङ्गस्य पदानि ९२४४००० | श्लोकाः ४७२२६१ ७४४१४६००० । अक्षराणि १५११२३७५८११६६७००० । इदि अणुसरोववादं णवमं अंगे गर्द-इत्यनुत्तरोपनादं नवमं अनं मतं ।
पहाणं वायरण अंग पाणि तियसुष्णसोलसियं । तेणवदिक्संखा जत्थ जिणा वेंति सुणह जणा ॥ ५६ ॥
प्रश्नानां व्याकरणमहं पदानि त्रिशून्यषोडश । त्रिनवतिलक्षसंख्या यत्र जिना श्रुवन्ति श्रृणुत जनाः ! ॥ पहस्स दवणणपट्टि मणुत्थाय सरूवस्स । धादुणरसूलजस्स वि अत्थो तियकालगोचरयो ॥ ५७ ॥ प्रश्नस्य दूतवचननष्टप्रमुष्टिमनः स्थस्वरूपस्य । धातुनरमूल जास्यपि अर्थनिकालगोचरः ॥ १ यथा वर्धमानतीर्थे एते तथान्येषु तीर्थेषु अन्ये दश ।

Page Navigation
1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349