Book Title: Siddhantasaradisangrah
Author(s): Pannalal Soni
Publisher: M D Granthamala Samiti

View full book text
Previous | Next

Page 300
________________ अंगपण्णत्ती जंबूदीवे मेरू एक्को कुलसेलछक वणसंडा | छव्वीस वीसं च दहा वि य वीसं वक्खारणग वस्सा ? ||५|| जम्बूद्वीपे मेरेकः कुलशैलषट्कं वनखंडाः । २७५ पविंशतिः विंशतिश्व दहा अपि च विंशतिः वक्षारनगा वर्षाः ॥ चोत्तीसं भोगधरा छक्कं बेंतरसुराणमावासा । जंबूसालमलिरुक्खा विदेउ चारि णाहिगिरी ॥ ६ ॥ चतुस्त्रिंशत् भोगधराः षट्कं वैतरसुराणमावासाः | जंबूशाल्मलिवृक्षा विदेहाः चत्वारो नाभिगिरयः ॥ सुण्णणवसुण्णदुगणवसत्तरअंककमेण संखा । १७९२०९० । वण्णेदि जंबुदीवापण्णत्ती पयाणि जत्यत्थि ॥ ७ ॥ शून्यनवशून्यद्विकनवसप्तदशाङ्कक्रमेण नदीसंख्याः । वर्ण्यन्ते जम्बूद्वीपप्रज्ञ पदानि यत्र सन्ति || तिय सुणपणवम्गतियलक्खा, दीवजलहिपण्णत्ती | अढाइ (जा) उधारसायरमिद दीवजलहिस्स ॥८॥ त्रिकशून्य पंचवर्गात्रिक लक्षाणि द्वीप जलधिप्रज्ञप्ती । सार्धद्वयोद्धारसागरमितं द्विपजलधीनां ॥ पदानि ३२५००० | श्लोक १६६०३७५० १९-८७५०० । वर्ण ५३१३२०००६३६००००० । वित्थारं सहाणं तत्थठियजोहसाण ठाणा | भोमाणं... तत्था किहिमजिगाणं च ॥९॥ विस्तारं संस्थानं तत्रस्थितज्योतिषां स्थानानां । भोमानां........ तत्राकृत्रिमजिनानां च ॥

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349